________________
बौद्धदर्शने निर्वाणयात्रारम्भविचारः
९०७
विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् । गुर्वादिपूजाऽनुष्ठानमिति पञ्चविधं जगुः ।। ११ ।।
विषमिति । पञ्चानामनुष्ठानानामयमुद्देशः ।। ११ ।।
विषं लब्ध्याद्यपेक्षातः क्षणात्सच्चित्तनाशनात् । दिव्यभोगाभिलाषेण गरः कालान्तरे क्षयात् ।। १२ ।। विषमिति । लब्ध्याद्यपेक्षातः = लब्धि-कीर्त्यादिस्पृहातो यदनुष्ठानं तत् विषं उच्यते । क्षणात् तत्कालं 'सच्चित्तस्य = शुभान्तःकरणपरिणामस्य नाशनात् (=सच्चित्तनाशनात्), तदाऽऽत्तभोगेनैव
•
=
•
पतञ्जल्याद्युक्तान् विषाद्यनुष्ठानभेदान् स्वतन्त्रेण संवादयन् योगबिन्दुमुपजीव्य प्राह- 'विषमिति । विषमिव विषम्, विषकार्यकरणतयाऽनुष्ठानमपि विषमुच्यते । एवं गर इव गरो वक्ष्यमाणलक्षणः । अननुष्ठानं = अनुष्ठानाऽऽभासम् । तद्धेतुः = सदनुष्ठानपरिणामहेतुः । अमृतमिव अमृतं, अमरणहेतुत्वात्, परं = प्रकृष्टम् । शिष्टं स्पष्टम् ||१३ / ११ ।।
विषत्वादिकमेव भावयन्नाह - 'विषमिति । तत्कालं लब्ध्यादिस्पृहालक्षणविषात् शुभाऽन्तःकरणपरिणामस्य = निर्निदान शुभाऽध्यवसायस्य नाशनात् । अत एव स्पृहा - तृष्णादीनां सर्वदर्शने त्याज्यताऽभिप्रेता । तदुक्तं संयुक्तनिका देवतासंयुक्ते शक्तिवर्गे छेत्वा नद्धिं वरत्तञ्च इच्छा लोभञ्च पापकं । समूलं तमब्बुह एवं यात्रा भविस्सति । ← (सं.नि. १/१/३/९/२९/पृ.१९) इति । द्धिं वैरभावमिति यावत्, वरत्तं स्पृहां, अब्बूय्ह = दूरीकृत्य, यात्रा = निर्वाणयात्रा, शिष्टं स्पष्टम् ।
उपनाहं,
=
एतेन प्रतिष्ठा शुकरीविष्ठा ← ( ना. परि. ४/३०) इति नारदपरिव्राजकोपनिषद्वचनमपि व्याख्यातम् । न च लब्धि-कीर्त्यादिस्पृहाया विषरूपत्वेऽपि तद्गर्भस्याऽनुष्ठानस्य शुभमनःपरिणामजनकत्वसम्भवात् कथं तन्नाशोक्तिः सङ्गच्छत इति शङ्कनीयम्, तदात्तभोगेनैव लब्ध्यादिस्पृहागर्भाऽनुष्ठानબે અનુષ્ઠાનની સંપાદક છે. આ વાત આગળની ગાથામાં સ્પષ્ટ થઈ જશે. (૧૩/૧૦) * પાંચ અનુષ્ઠાનની ઓળખાણ #
ગાથાર્થ :- ગુરુપૂજન વગેરે અનુષ્ઠાન વિષ, ગર, અનનુષ્ઠાન, તદ્ભુતુ અને શ્રેષ્ઠ અમૃત-આમ पांच प्रारे उपायस छे. (१३/११ )
=
टीडअर्थ :- पांय अनुष्ठानोनो खा सामान्य उल्लेख छे. (१३/११)
વિશેષાર્થ :- પાંચ અનુષ્ઠાનનું નામોત્કીર્તન આ શ્લોકમાં કરીને આગળના શ્લોકોમાં ક્રમસર તેનું स्व३५ दृर्शाववामां आवशे. (१३ / ११ )
ગાથાર્થ :- લબ્ધિ વગેરેની અપેક્ષાથી તાત્કાલિક સત્ ચિત્તનો નાશ કરવાથી વિષઅનુષ્ઠાન જાણવું. તથા દિવ્ય ભોગની ઈચ્છાથી કાલાન્તરમાં સત્ ચિત્તનો નાશ કરવાથી ગર અનુષ્ઠાન કહેવાય છે.(૧૩/૧૨) ટીકાર્થ :- લબ્ધિ, કીર્તિ વગેરેની સ્પૃહાથી જે અનુષ્ઠાન થાય તે વિષ અનુષ્ઠાન કહેવાય છે. કારણ કે તે અનુષ્ઠાનથી મળેલા ભોગસુખથી જ તાત્કાલિક અંતઃકરણનો શુભ પરિણામ નાશ પામે છે. બીજું સ્થાવ૨, જંગમ વગેરે પ્રકારોથી વિવિધ દ્રવ્ય ઝેર પણ તરત જ મોતને ઘાટ ઉતારે છે.
१. हस्तादर्शे 'स्मृतम्' इति पाठान्तरम् । २. मुद्रितप्रतौ 'मारणात्' इति पाठः । व्याख्यानुसारतः सोऽशुद्धः । ३. हस्तादर्शे 'गलः' इति पाठः । ४. 'चित्तस्य' इति मुद्रितप्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org