Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 352
________________ • श्रद्धया चेतः प्रसादप्राकट्यम् ९३१ 'मानोरथिकमित्थं च सुखमास्वादयन् भृशम् । पीड्यते क्रियया नैव बाढं तत्राऽनुरज्यते । । २९ ।। प्रसन्नं क्रियते चेतः श्रद्धयोत्पन्नया ततः । मलोज्झितं हि कतकक्षोदेन सलिलं यथा ॥ ३० ॥ वीर्योल्लासस्ततश्च' स्यात्ततः स्मृतिरनुत्तरा । ततः समाहितं चेतः स्थैर्यमप्यवलम्बते ।। ३१ ।। व्यतिक्रान्तास्तदेकोऽत्र न किञ्चन ।। ← ( यो बिं. १७६ ) इति ।।१३ / २८ ।। कठिनधर्मक्रियायामप्ययं नैव खेदमापद्यत इत्याह- 'मानोरथिकमिति । इत्थञ्च मुक्तेरासन्नतया हि मानोरथिकं सुखं भृशं अतीव आस्वादयन् क्रियया कायकष्टसाध्यधर्मक्रियया नैव पीड्यते खेदोद्वेगादिकमापद्यते किन्तु तत्र = तादृशतपःप्रभृतिधर्मक्रियायां बाढं = भृशं अनुरज्यते । अनेन च सदनुष्ठानराग आवेदितः । शिरोगुरुत्वादिदोषभावेऽपि भवाभिनन्दिनो भोगकार्यवत् कायक्लेशादिसत्त्वेऽप्यस्य धर्मकर्मणि प्रवृत्तिरेवेति भावः । ।१३ /२९।। अस्यामवस्थायां व्यवस्थितो यत्साधयति तदाह- 'प्रसन्नमिति । ततः = धर्मकर्माऽनुरागात् उत्पन्नया श्रद्धया = अदृश्यमोक्षादिप्राप्तिकृते दृश्यभोगसुखादिपरित्यागप्रतिबद्धतारूपया चेतः प्रसन्नं क्रियते । दृष्टान्तेनेदं समर्थयति यथा = येन प्रकारेण हि मलिनमपि सलिलं कतकक्षोदेन मलोज्झितं भवति । सलिलस्थानीयमत्र मनः, कतकक्षोदस्थानीया श्रद्धा, मलस्थानीयञ्च तीव्रपापादिकमिति योजना कार्या । ततश्च परमार्थप्राप्तिरपि सुलभा । इदमेवाभिप्रेत्य यजुर्वेदेऽपि श्रद्धया सत्यमाप्यते ← (य. वे. १९/ ३०) इत्युक्तमित्यवधेयम् ।।१३/३०|| मनःप्रसन्नतालाभे किं स्यात् ? इत्याशङ्कायामाह - 'वीर्योल्लास' इति । ततश्च = मनोनिर्मलतातश्च कुकर्मद्रुमोन्मूलने वीर्योल्लासः स्वकीयचित्तोत्साहः स्यात् । ततः = वीर्योल्लासात् शुश्रूषासमन्विताद् अनुत्तरा सम्यक् प्रयोगकालं यावदवस्थानात् पट्वी स्मृतिः धर्मानुष्ठानादिगोचरा स्यात् । ततः = ગાથાર્થ :- આ રીતે મનોરથિક સુખનો અત્યંત આસ્વાદ કરતો સાધક ક્રિયા દ્વારા પીડિત નથી થતો પણ તેમાં અત્યન્ત ખુશ થાય છે. (૧૩/૨૯) વિશેષાર્થ ઃ- સેલ્સમેનને કે વેપારીને ઊંચું સારું પરિણામ નજર સામે દેખાય તો ધૂમ તડકે ફરવાનું, દોડધામ કરવાની, બસમાં ઊભા-ઊભા મુસાફરી કરવાની, ઉજાગરા વેઠવાના-આ બધી ક્રિયામાં કંટાળો નહિ પણ આનંદ આવેછે. તેમ ચરમાવર્તી અપુનબંધક જીવને મોક્ષ નજીક દેખાય, કર્મનિર્જરા, સંવર, વિશુદ્ધ પુણ્યબંધ, સદ્ગતિ, યોગીકુલજન્મ વગેરે લાભો નજર સામે દેખાય. તેથી સાધનામાર્ગના કષ્ટો પણ તેને આનંદદાયી નિવડે છે.(૧૩/૨૯) =1 - = = • = ગાથાર્થ :- ધર્મક્રિયારાગથી ઉત્પન્ન થયેલી શ્રદ્ધા દ્વારા મન પ્રસન્ન થાય છે. જેમ ફટકડીના ભૂકા દ્વારા પાણી મેલ વગરનું કરવામાં આવે છે તેમ આ સમજવું. (૧૩/૩૦) ગાથાર્થ :- મનની નિર્મળતાથી વીર્યોલ્લાસ પ્રગટ થાય છે. તેનાથી સ્મૃતિ શ્રેષ્ઠ કોટિની થાય છે. પટુ સ્મૃતિથી સમાધિ પામેલ મન સ્થિરતાને પણ ધારણ કરે છે. (૧૩/૩૧) વિશેષાર્થ :- ધર્મસાધનાની રુચિથી શ્રદ્ધા ઝળહળતી થાય છે. શ્રદ્ધાને આધારે મનની પ્રસન્નતા પ્રગટે १. हस्तादर्शे 'मानौरथि...' इत्यशुद्धः पाठः । मुद्रितप्रतौ 'मनो' इत्यशुद्धः पाठः । अन्यत्र हस्तादर्शे शुद्धः पाठः । २. 'नव' इति मुद्रितप्रतावशुद्धः पाठः । हस्तादर्शान्तरे च 'नेव' इत्यशुद्धः पाठः । ३. हस्तादर्शे ' ..सतस्तस्य' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358