Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 349
________________ ९२८ मुक्त्यद्वेषस्य गुणरागबीजता द्वात्रिंशिका-१३/२५ ।।१२ ।। 'जीवातुः कर्मणां मुक्त्यद्वेषस्तदयमीदृशः । गुणरागस्य बीजत्वमस्यैवाऽव्यवधानतः ।। २५ ।। तावपि श्रेष्ठिनोः सूनू, कुतूहलपरायणौ । जनेन सार्द्धमायातौ, जिननायकसन्निधौ ।।११।। जिनस्तु देशयामास, मोक्षमार्गं सनातनम् । सत्त्वानां सर्वकल्याणकारणं करुणापरः ततस्तयोर्वणिक्सून्चोरेकस्य तज्जिनोदितम् । श्रद्धानमार्गमायाति भाव्यते च स मानसे ।। १३ ।। स्फाराक्षो मस्तकं धुन्चन्, कर्णपर्णपुटाऽर्पितम् । रोमाञ्चितः पिबत्युच्चैर्जिनवाक्यं यथाऽमृतम् ।।१४।। तदन्यस्य तदाभाति, वालुकाकवलोपमम् । अन्योऽन्यस्य च तौ भावं, लक्षयामासतुस्तराम् ।।१५।। व्याख्याभुवः समुत्थाय, जग्मतुर्भवनं निजम् । तत्रैको व्याजहारैवं भ्रातस्त्वं भावितः किल ।।१६।। जिनवाचा न चाऽहं भोस्तदत्र किमु कारणम् । एकचित्ततया ख्यातावावां लोके इयच्चिरम् ।।१७।। इदानीमत्र सञ्जातं विभिन्नं चित्तमावयोः । तदत्र कारणं किं स्यादन्यो वक्ति स्म विस्मितः ।। १८ ।। सत्यमेवं ममाप्यत्र विकल्पः संप्रवर्त्तते । केवलं केवली नूनं निश्चयं नौ करिष्यति ।।१९।। स एव प्रश्नितोऽत्राऽर्थे तद्यातास्वस्तदन्तिके । एवं तौ निश्चयं कृत्वा, प्रातर्यातौ तदन्तिके ।।२०।। पप्रच्छतुस्तमाराध्यं, विनयेन स्वसंशयम् । सोऽप्युवाच पुरैकेन, श्लाघितो युवयोर्मुनिः ।। २१ ।। तथाहिआस्तां युवां क्वचिद् ग्रामे द्रङ्गिकस्य तनूद्भवौ । कालक्रमेण तारुण्यं, लावण्यपदमागतौ ।। २२ ।। संजाततद्विकारौ च, जातौ भूतेरभावतः । तथा मनोरथाः किञ्चिन्न पूर्यन्ते कथञ्चन ।। २३ ।। अनार्यकार्यमारब्धौ कर्त्तुं चौर्यं ततोऽन्यदा । ग्रामान्तरे हृता गावो, गत्वा रात्रावतित्वरौ ।।२४।। दण्डपाशिकलोकेन, भवन्तौ त्रासितौ ततः । प्रारब्धौ नंष्टुमेकोऽथ, साधुः शैलगुहागतः ।।२५।। ध्यानमौनक्रियालग्नो, युवाभ्यां समदृश्यत। ततश्च धर्मपालस्य, जीवेनेदं व्यचिन्त्यत ।। २६ ।। 'अहो सुलब्धजन्माऽस्य, प्रशस्याऽऽचारसद्मनः । यदित्थं निर्भयः शान्तस्त्यक्तसङ्गोऽवतिष्ठते ।। २७ ।। वयं पुनरधन्यानामधन्या धनकाङ्क्षया । विदधाना विरुद्धानि पराभवपदं गताः धिक्कारोपहतात्मानो, यास्यामः कां गतिं मृताः ? । इह जाता दुःस्वभावेन, लोकद्वयविराधकाः तदेवं निर्मलं साधोर्वृत्तं वारितकल्मषम् । विपरीतमतोऽस्माकमस्मात् कल्याणकं कुतः ?' अन्यः पुनरुदासीनः समभूत्तं मुनिं प्रति । गुणरागादवापैको बोधिबीजं न चाऽपरः ततस्तनुकषायत्वाद्, भवन्तौ दानतत्परौ । नरजन्मोचितं कर्म बद्धवन्तावनिन्दितम् ।। ३२ ।। मृत्वा युवां समुत्पन्नावेतावत्र वणिक्सुतौ । जातावनिन्दिताऽऽचारौ, वणिग्धर्मपरायणौ ।।३३।। एकस्येह तदेतस्य जातं बीजस्य तत्फलम् । सद्बोधरूपमन्यस्य निर्बीजत्वेन नाऽभवत् ।।३४।। ← (उप.पद.गा. २२७ वृत्ति) इत्यादिरूपेण विवृतमित्यवधेयम् ।।१३ / २४ ।। ।। ३१ ।। = मुक्त्यद्वेषप्राधान्यमेव समर्थयति- 'जीवातु 'रिति । तत् = तस्मात् कारणात् ईदृशः = अबाध्यफलाऽपेक्षाविरहितः अयं मुक्त्यद्वेषः देवपूजादिरूपाणां शास्त्रोक्तानां कर्मणां सदनुष्ठानानां जीवातुः औषधविशेषः समाम्नातः। अस्यैव = अबाध्यफलाऽपेक्षाविरहविशिष्टस्य मुक्त्यद्वेषस्यैव अव्यवधानतः બની શકે છે આ વાત વસુપાલના ઉદાહરણ દ્વારા એકદમ સ્પષ્ટ થઈ જાય છે. (૧૩/૨૪) ગાથાર્થ :- તેથી સદનુષ્ઠાનોનો પ્રાણ આવા પ્રકારનો મુક્તિદ્વેષ મનાયેલ છે. અધિકૃત મુક્તિઅદ્વેષ જ અવ્યવધાનથી ગુણાનુરાગનું બીજ છે. (૧૩/૨૫) १. हस्तादर्शे इत आरभ्य, अष्टश्लोकी नास्ति । = - Jain Education International • For Private & Personal Use Only ।।२८।। ।।२९।। ।। ३० ।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358