________________
८७४
• भवाभिनन्दिमतद्योतनम् • द्वात्रिंशिका-१२/२६ वरं वृन्दावने रम्ये क्रोष्टुत्वमभिवाञ्छितम् । न त्वेवाऽविषयो मोक्षः कदाचिदपि गौतम! ।।२५।। ___'वरमि'ति । ‘गौतम !' इति गालवस्य शिष्याऽऽमन्त्रणम् । ऋषिवचनमिदमिति शास्त्राऽऽलापोऽयम् ।।२५।। द्वेषोऽयमत्यनर्थाय तदभावस्तु देहिनाम् । भवाऽनुत्कटरागेण सहजाऽल्पमलत्वतः ।।२६।। यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं हि कलेवरम् ।। (प.स.८२) इत्येवं लोकतत्त्वनिर्णये षड्दर्शनसमुच्चये च नास्तिकोक्तिः दर्शिता । → अविदितसुखदुःखं निर्गुणं वस्तु किञ्चिज्जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे । मम तु मतमनगस्मेरतारुण्यघूर्णन्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ।। - (सु.र.भा.पृ.३३४/श्लो.३१) इति सुभाषितरत्नभाण्डागारोक्तिरपि नास्तिकमतिप्रसूता ज्ञेया । → निःसारे जगति प्रपञ्चकुलके सारं कुरंगीदृशामेकं भोगसुखं परं च परमानन्देन तुल्यम् + (अ.रं.५) इति अनारङ्ग कल्याणमल्लोक्तिरपि नास्तिकोक्तिप्राया ज्ञेया। एपां च नास्तिकानां परत्र दुर्गतिरिति परेषामपि सम्मतम् । तदुक्तं बार्हस्पत्यसूत्रे → लौकायतिको मृतो भवत्यर्थ-काम-धर्म-मोक्षविहीनो नारकी च 6 (बा.सू.२।२९) इति ।।१२/२४ ।। ___ प्रकृत एव शास्त्राऽऽलापमाह- 'वरमिति । इयं हि कारिका न्यायचन्द्रिकायां भादृवचनरूपेणोद्धृता वर्तते । “वरं = प्रधानं, वृन्दावने = यमुनानदीतटवर्तिनि मथुरोपवनविशेपे रम्ये = रमणीये क्रोष्टुत्वं = शृगालत्वं अभिवाञ्छितं = अभिलपितं, न तु एव = नैव पुनः अविषयः = कयाचित्क्रियया भावयितुमयोग्यः मोक्षः = अपवर्गः कदाचिदपि = क्वाप्यवस्थाविशेपे वाञ्छितः, 'गौतम !' इति गालवेन निजशिविशेपस्याऽऽमन्त्रणं कृतमि”ति (यो.विं.१३८) योगबिन्दुवृत्तिकारः। प्रकृते → क्लिशितधीर्हि जिनेप्वपि शङ्कत — (ह.पु.५५/१४) इति हरिवंशपुराणवचनमपि स्मर्तव्यम् । → समासक्तं यथा चित्तं जन्तीविषयगांचरे । यद्येवं ब्रह्मणि स्यात् तत्को न मुच्येत बन्धनात् ।। - (मैत्रा.६/३४, मैत्रे. १/४/७) इति मैत्रायण्युपनिषद्-मैत्रेय्युपनिषद्वचनतात्पर्यमप्यत्र न सम्यक् परिणमतीत्यवधेयम् । ।१२/२५ ।।
વિશેષાર્થ - મુક્તિદ્વેષને સૂચવનાર લૌકિક પ્રલાપને ગ્રંથકારશ્રીએ ૨૪મી ગાથામાં જણાવ્યો છે. વિષયસુખની તીવ્ર આસક્તિ ઉન્મત્ત કામિનીમાં મોક્ષના દર્શન અને મોક્ષમાં જડતાના-શૂન્યતાના દર્શન કરાવે છે. (૧ર/ર૪)
ગાથાર્થ :- હે ગૌતમ ! રમ્ય વૃંદાવનમાં શિયાળપણું ઇચ્છેલું સારું પરંતુ ઈન્દ્રિયવિષયશૂન્ય મોક્ષ ७२७पो या३य सारो नलि. (१२/२५)
ટીકાર્થ - ગાલવ નામના ઋષિ પોતાના ગૌતમ નામના શિષ્યને આમંત્રણ આપીને = સંબોધીને જે કહે છે તે કુશાસ્ત્રીય પ્રલાપ ઉપર જણાવેલ છે. ઋષિવચન હોવાથી તે શાસ્ત્રવાત કહેવાય.(૧૨/૨૫)
વિશેષાર્થ:- ગૌતમીય ન્યાયદર્શન વગેરે મુજબ પણ મોક્ષમાં પાંચ ઈન્દ્રિયના વિષયમાંથી કોઈ પણ વિષયન હોવાથી ત્યાં સુખ ન જ હોય. તેના કરતાં જંગલી પશુ થવું સારું, કેમ કે જંગલી પશુ પણ પશુની દુનિયાના વિષયસુખ તો કમસે કમ ભોગવી શકે ! આ છે વિષય-આસક્તિમયુક્ત મુક્તિષસૂચક કુશાસ્ત્રીય પ્રલાપર/૨૫)
ગાથાર્થ - આ મુક્તિદ્વેષ અત્યંત અનર્થ માટે થાય છે. જીવોને સહજમલની અલ્પતાના લીધે સંસારની ગાઢ આસક્તિ ઘટવાથી મુક્તિદ્વેષ રવાના થાય છે. (૧૨/૨૬) १.हस्तादर्श 'वांछिता' इत्यशुद्धः पाठः। २.हस्तादर्श ...विषयान्' इत्यशुद्धः पाठः। ३.हस्तादर्श ‘सहजामलवता' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org