Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• चरमावर्ते विशिष्टयोग्यताविर्भावः ।
८८३ तदल्पत्वे = 'योग्यताऽल्पत्वे अस्य = मुक्त्यद्वेषस्य सम्भवः = उपपत्तिः । तदुक्तं- "एवं चाऽपगमोऽप्यस्याः प्रत्यावर्तं सुनीतितः । स्थित एव तदल्पत्वे भावशुद्धिरपि ध्रुवा ।।” (यो.बि.१७०) अतोऽपि = मुक्त्यद्वेषादपि श्रेयसां श्रेणी = कुशलानुबन्धसन्ततिः । किं पुनः वाच्यं मुक्तिरागतः तदुपपत्तौ ।।३०।। वमचरमावर्तकालेऽपि धर्माधिकारिताऽऽपत्तिस्स्यादिति शङ्कनीयम्, अचरमावर्तकाले सहजमलाऽपराभिधानबन्धयोग्यताहासेऽपि धर्माधिकारिताप्रायोग्यस्य कर्मबन्धयोग्यताह्रासविशेषस्य विरहात् । स च चरमावर्ते एव भवति । न हि कार्षापणमात्रेण 'धनवान्' इति व्यपदिश्यते । इत्थञ्च 'तस्मादचरमावर्तेप्वध्यात्म नैव युज्यते' (यो.विं.९३) इति योगबिन्दुवचनमप्युपपद्यते ।
एवं क्रमेण चरमावर्तकाले योग्यताऽल्पत्वे = कर्मवन्धयोग्यताहासविशेषे सति मुक्त्यद्वेषस्य उपपत्तिः = सङ्गतिस्स्यात् । प्रकृते योगबिन्दुसंवादमाह- ‘एवमिति । 'भावशुद्धिः' मुक्त्यद्वेपादिलक्षणाऽऽत्मपरिणतिनिर्मलताऽत्राऽवगन्तव्या ।
सामान्यतोऽप्यद्वेपस्य कुशलमूलत्वमभिमतं किं पुनः मुक्त्यद्वेषस्य ? एतेन → तीणि कुसलमूलाणि - अलोभो कुसलमूलं, अदोसो कुसलमूलं, अमोहो कुसलमूलं - (दी.नि.३/१०/३०५, पृ.१७१) इति दीघनिकायवचनमपि व्याख्यातम् । अत एव मुक्त्यद्वेषादपि कुशलाऽनुबन्धसन्ततिः = शुद्धयोगवीजोपादानजिनवचनपरिणत्यादिकुशलाऽनुबन्धपरम्परा सङ्गच्छते चरमावर्तकाले । यथोक्तं योगदृष्टिसमुच्चये → चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः । संशुद्धमेतन्नियमान्नाऽन्यदाऽपीति तद्विदः ।। (यो.दृ.स.२४) इति । 'एतत् = जिनेषु कुशलादिचित्तम्' । षोडशकेऽपि → तस्माच्चरमे नियमादागमवचनमिह पुद्गलाऽऽवर्ते। परिणमति तत्त्वतः खलु स चाऽधिकारी भवत्यस्याः ।। 6 (पो.५/८) इत्युक्तम् । 'अस्याः = लोकोत्तरतत्त्वसम्प्राप्तेः' । अत एव धर्मयौवनकालोऽयमुच्यते । यथोक्तं विशिकाप्रकरणे → अचरिमपरियट्टेसु कालो भववालकालमो भणिओ । चरिमो उ धम्मजुव्वणकालो तह चित्तभेओत्ति ।। 6 (वि.वि.४/१९) इति ।
किं पुनर्वाच्यं मुक्तिरागतः तदुपपत्तौ = कुशलाऽनुवन्धसन्तत्युपपत्तौ ? कुशलाऽनुवन्धसन्ततिः वीजादिक्रमेण विंशिकाप्रकरणे → बीजाइकमेण पुणो जायइ एसुत्थ भव्वसत्ताणं । नियमा, ण अन्नहा वि इट्ठफलो कप्परुक्खु व्व।। वीजं विमस्स नेयं दट्टणं एयकारिणो जीवे । वहुमाणसंगयाए सुद्धपसंसाइ करणिच्छा ।। तीए चेवऽणुवंधो अकलंको अंकुरो इहं नेओ । कटुं पुण विनेया तदुवायन्नेसणा चित्ता ।। અમુક પ્રમાણમાં ઘટે તો મુક્તિઅદ્વેષ સંભવી શકે. કેમ કે યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે – આ રીતે કર્મબંધયોગ્યતાનો વ્યય પણ દરેક પુદ્ગલપરાવર્તમાં યુક્તિથી સિદ્ધ થાય છે. આ રીતે કર્મબંધયોગ્યતાનો ઘટાડો સિદ્ધ થયે છતે ભાવશુદ્ધિ પણ ચોક્કસ માનવી જ રહી. ૯ પ્રસ્તુત મુક્તિઅદ્વેષથી પણ કુશલાનુબંધની પરંપરા પ્રાપ્ત થાય છે તો પછી મુક્તિરાગથી કુશલાનુબંધની પરંપરા સંગત થવામાં તો કોઈ પ્રશ્ન જ
मो थती नथी. (१२/30) dain १. 'योग्यतालप..इत्यशुद्धः पाठो मुद्रितप्रतौ । २. 'शुदिरपि' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
www.jainelibrary.org
Loading... Page Navigation 1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358