Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• मुक्त्यद्वेषस्य मलनाऽभावप्रयोजकता •
८८९ ॥ अथ मुक्त्यद्वेषप्राधान्यद्वात्रिंशिका ।।१३।। उक्तेषु पूर्वसेवाभेदेषु मुक्त्यद्वेषं प्राधान्येन पुरस्कुर्वन्नाहउक्तभेदेषु योगीन्द्रर्मुक्त्यद्वेषः प्रशस्यते । मुक्त्युपायेषु नो चेष्टा 'मलनायैव यत्ततः ।।१।।
उक्तभेदेष्विति । मलनायैव = विनाशनिमित्तमेव । तद्धि भवोपायोत्कटेच्छया स्यात् । सा च न मुक्त्यद्वेष इति मुक्त्युपायमलनाऽभावप्रयोजकोऽयम् ।।१।।
नयलता. गुरु-देवादिपूजादेः साफल्यं येन जायते । व्याख्यायतेऽधुना सोऽयं मुक्त्यद्वेषः प्रपञ्चतः ।।१।।
पूर्वसेवाद्वात्रिंशिकायां योगबिन्दुप्रभृत्यनुसारेण विस्तरत उक्तेषु पूर्वसेवाभेदेषु मुक्त्यद्वेषं पूर्वसेवाचरमभेदं प्राधान्येन = परमत्वेन पुरस्कुर्वन्नाह- 'उक्ते'ति । उक्तभेदेषु गुरुदेवादिपूजनादिषु मध्ये योगीन्द्रैः मुक्त्यद्वेषः प्रशस्यते । यथोक्तं योगबिन्दौ → नास्ति येषामयं तत्र तेऽपि धन्याः प्रकीर्तिताः । भवबीजपरित्यागात् तथा कल्याणभागिनः ।। - (यो.बि.१४०) इति । 'अयं = द्वेषः, तत्र = मुक्तौ' । योगसारप्राभृतेऽपि 'नास्ति येषामयं तत्र भवबीजवियोगतः । तेऽपि धन्या महात्मानः कल्याणफलभागिनः ।।' (यो.सा.प्रा.८/२४) इत्युक्तम् । स्वगतसंसारयोग्यतालक्षणभवबीजस्य मनाक् परिहाणितोऽतिरिक्तं हेतुमाह- यत् = यस्मात् कारणात् ततः = मुक्त्यद्वेषात् हेतोः मुक्त्युपायेषु सम्यग्दर्शन-ज्ञानचारित्ररूपेषु चेष्टा मनोवाक्कायप्रवृत्तिरूपा नो = नैव मलनायैव = विनाशनिमित्तमेव, किम्पुनः कदाराधनार्थमपि ।
तद्धि = मुक्त्युपायविनाशनं भवोपायोत्कटेच्छया = संसारपरिभ्रमणकारणविषयसुखगोचरा या सदुपदेशादिनाऽप्यनिवर्तनीयाऽभिलाषा, तया स्यात् । सा च भवोपायभूतविषयसुखोत्कटेच्छा न मुक्त्यद्वेषे सति भवितुमर्हति । यथोक्तं योगबिन्दौ ‘सज्ज्ञानादिश्च यो मुक्तरुपायः समुदाहृतः । मलनायैव तत्राऽपि न चेष्टैषां प्रवर्तते ।। (यो.बि.१४१) इति हेतोः मुक्त्युपायमलनाऽभावप्रयोजकः अयं = मुक्त्यद्वेषः । मुक्ताविव मुक्त्युपाये मुक्तिपथप्रस्थितेषु चाऽद्वेषान्मुक्त्युपायमलनाऽभावप्रयोजकत्वमिव मुक्तिपथप्रस्थितमलनाऽभावप्रयोजकत्वमपि स्वयमुन्नेयमस्य ।
હ મુક્તિઅદ્વેષપ્રાધાન્ય દ્વાવિંશિકા પ્રાશ છે પૂર્વસેવાના અનેક પ્રકારો ૧૨ મી બત્રીસીમાં બતાવ્યા. તેમાં મુક્તિઅષની પ્રધાનતાને દર્શાવતા ગ્રંથકારશ્રી કહે છે કે –
ગાથાર્થ :- પૂર્વસેવાના ઉપરોક્ત પ્રકારોમાં યોગીશ્વરો મુક્તિઅષને સહજતઃ વખાણે છે. કારણ કે મુક્તિઅદ્વેષથી મુક્તિઉપાયોમાં થતી પ્રવૃત્તિ વિનાશનું નિમિત્ત થતી નથી. (૧૩/૧)
હ મુક્તિઅદ્વેષ = શ્રેષ્ઠ પૂર્વસેવા છે ટીકાર્થ :- મોક્ષના ઉપાયો પણ જો સાંસારિક સુખના ઉપાય તરીકેની ઉત્કટ ઈચ્છાથી સેવવામાં આવે તો તે વિનાશનિમિત્ત જ થાય છે. પરંતુ, મુક્તિઅદ્વેષ હોય તો સાંસારિકસુખોપાયની તીવ્ર ઉત્કટ ઈચ્છા થઈ શકતી જ નથી. આમ મોક્ષના ઉપાયનો નાશ ન થવામાં મુક્તિઅદ્વેષ પ્રયોજક છે.(૧૩/૧) १. हस्तादर्श 'मलिना...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358