Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
८५६
• महतां सत्प्रतिज्ञता
द्वात्रिंशिका - १२/१४
परिवादाऽपनोदः । तथा आपदि निर्वाहणम् । सम्पत्तावपि
राग इति । गुणिनि = गुणवति पुंसि रागः । सर्वत्र जघन्यमध्यमोत्तमेषु निन्दात्यागः विपत्तौ अदैन्यं = अदीनभावः । सत्प्रतिज्ञत्वं = प्रतिपन्नक्रियाविभवसमागमेऽपि नम्रता = औचित्येन नमनशीलता ।। १४ ।। बार्हस्पत्यसूत्राद्यवलम्वनेन मात्सर्यमपहाय गुणवति पुंसि रागः इत्यनेन 'पक्षपाती गुणेपु च' (यो.शा.१/ ५३) इति योगशास्त्रोक्तो द्वाविंशतितमो मार्गानुसारितागुणो द्योतितः । ' सर्वत्र निन्दात्यागः' इत्यनेन 'अवर्णवादी न क्वापि राजादिपु विशेषतः ' (यो.शा. १/४८) इति योगशास्त्रोपदर्शितः पप्ठो मार्गानुसारितागुण आवेदितः । वैदिकतन्त्रस्थोऽपुनर्वन्धकस्तु सर्वं परिक्रोशं जहि ← (ऋ. वे. १/२९/७) इति ऋग्वेदवचनात् → आत्मप्रशंसां परगर्हामिति च वर्जयेत् ← ( आ.ध. १/२/७/२४) इति आपस्तम्बीयधर्मसूत्राच्च सर्वमात्सर्यत्यागेन निन्दामपि परित्यजति । एवमन्यतन्त्रेष्वपि यथार्हमनुयोज्यम् ।
'आपदि अदैन्यमित्यनेन दीनतारूपस्य भवाभिनन्दिलक्षणस्य विरहो निवेदितः । 'सत्प्रतिज्ञत्वमित्यनेन वशीकृतेन्द्रियग्रामलक्षणः पञ्चत्रिंशत्तमो मार्गानुसारितागुणः प्रवेदितः ।
सर्वतन्त्रावस्थितस्याऽप्यपुनर्वन्धकस्य
न हि प्रतिज्ञां कुर्वन्ति वितथां सत्यवादिनः ← (वा.रा. १०१/५१) इति वाल्मीकिरामायणवचनं, छन्दा दोसा भया मोहा यो धम्मं नातिवत्तति । आरति यसो तस्स सुक्कपक्खे व चन्दिमा ।। ← ( दी. नि. ३/८/२४६) इति दीघनिकायवचनं विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति ← (मु. रा. १।१७ ) इति च मुद्राराक्षसप्रभृतिवचनमवलम्ब्य प्रतिपन्नक्रियानिर्वाहणं सम्भवति तथाविधप्रकृतिवशेनेत्यवधेयम् ।
→ विवेकः सह सम्पत्त्या विनयो विद्यया सह । प्रभुत्वं प्रश्रयोपेतं चिह्नमेतन्महात्मनाम् ।। ← ( नल. ३/१६) इति नलचम्पूवचनात् सम्पत्सु महतां चित्तं भवेदुत्पलकोमलम् । आपत्सु च महाशैलशिलासङ्घातकर्कशम् ।। ← (नि.श. ६२ ) इति नीतिशतकवचनात् सम्पत्तौ न च हर्षोऽस्ति विपत्तौ नास्ति शोकिता । यस्य तस्य समत्वेन मुक्तिर्भवति निश्चयः (? यात्) ।। ← (कृ.गी. ५२) इति कृष्णगीताप्रभृतिवचनाच्च सर्वतन्त्राऽवस्थितस्याऽपुनर्बन्धकस्य सम्पत्तावपि = विशिष्टपुण्योदयेऽपि विवेकगर्भा निष्कृत्रिमा नम्रता सम्पद्यते । अनेन अन्तरङ्गाऽरिपवर्गपरिहारपरायणत्व-सलज्जत्वलक्षणौ मार्गानुसारितागुणौ प्रकटीकृतौ । प्रकृते 'सर्वत्र निन्दासन्त्यागो वर्णवादश्च साधुषु। आपद्यदैन्यमत्यन्तं तद्वत्सम्पदि नम्रता ।।' (यो. विं. १२७ ) इति योगबिन्दुकारिका स्मर्तव्या ।।१२/१४ ||
=
H
=
•
ટીકાર્થ :- ગુણવાન પુરુષ ઉપર રાગ હોવો. જધન્ય, મધ્યમ કે ઉત્તમ વ્યક્તિઓની નિંદાનો ત્યાગ કરવો. આપત્તિમાં દીનતા ન હોવી. પોતે સ્વીકારેલી પ્રતિજ્ઞાને સારી રીતે પાર પાડવી. વૈભવ આવે છતાં પણ ઉચિત નમ્રતા- આ બધા સદાચાર છે. (૧૨/૧૪)
વિશેષાર્થ :- યોગની પૂર્વસેવામાં અંતર્ગત સદાચારના ઉપરોક્ત વિવિધ સ્વરૂપો છે. પ્રસ્તુતમાં વૈભવ આવે તો પણ ઉચિત નમ્રતાનો અર્થ એ છે કે વિશિષ્ટ પુણ્યોદય હોવા છતાં વડીલો પાસે અત્યંત વિનમ્ર સ્વભાવ હોય, સમકક્ષ કે નિમ્નકક્ષાની વ્યક્તિ પાસે પ્રભુકૃપા-ગુરુઅનુગ્રહ વગેરે તત્ત્વોને પોતાની સફળતાના મુખ્ય ચાલકબળ તરીકે સ્વમુખે ગણાવવા. આ છે ઉચિત નમ્રતા. બાકીની બાબત ટીકાર્થમાં સ્પષ્ટ છે.(૧૨/૧૪)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358