Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
विविधकृच्छ्रतपोमीमांसा
द्वात्रिंशिका - १२/१९
सन्तापनादीति । सन्तापनादिभेदेन कृच्छ्रं कृच्छ्रनामकं तपः अनेकधोक्तम्' । आदिना पादसम्पूर्णकृच्छ्रग्रहः । तत्र सन्तापनकृच्छ्रं यथा- " त्र्यहमुष्णं पिबेदम्बु त्र्यहमुष्णं घृतं पिबेत् । त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः || ” ( ) इति । पादकृच्छ्रं त्वेतत्- “एकभक्तेन नक्तेन तथैवाऽयाचितेन च । उपवासेन चैकेन पादकृच्छ्रं विधीयते । । ” ( ) इति । सम्पूर्णकृच्छ्रं पुनरेतदेव चतुर्गुणितमिति । सन्तापनकृच्छ्रं सान्तपनकृच्छ्रापराभिधानं पादकृच्छ्रं सम्पूर्णकृच्छ्रमित्यादि । यथाक्रमं तल्लक्षणमाचष्टे 'त्र्यहमिति । मनुस्मृती पराशरसमृतौ च गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्। एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ।। ← (मनु. ११/२१२, परा. स्मृ. १०/२६) इत्युक्तम् । याज्ञवल्क्यस्मृतौ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्। जग्ध्वाऽपरे ऽह्न्युपवसेत् कृच्छ्रं सान्तपनञ्च यत् ।। पृथक् सान्तपनद्रव्यैः पडह: सोपवासकः । सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः ।। ← (या.स्मृ.प्राय.अ.३१४- ३१५) इत्युक्तम् । द्रव्यप्रमाणं च विज्ञानेश्वरेण मिताक्षरायां 'गोमूत्रं मापकानष्टी गोमयस्य च पोडश । क्षीरस्य द्वादश प्रोक्ता दघ्नश्च दश कीर्त्तिताः । । गोमूत्रवद् घृतस्याप्टौ तदर्धं तु कुशोदकम् । प्रणवेन समालोड्य पिवेत् तत्प्रणवेन तु ।। ' ( या. स्मृ. टीका. प्राय. अ. ३१४-१५) इत्येव - मावेदितम् । यमेन तु पञ्चदशाहसम्पाद्यो महासान्तपनोऽभिहितः । तथाहि त्र्यहं पिवेत्तु गोमूत्रं त्र्यहं गोमयं पिबेत् । त्र्यहं दधि त्र्यहं क्षीरं त्र्यहं सर्पि ततः शुचिः । महासान्तपनं ह्येतत् सर्वपापप्रणाशनम् ।। ← (य. स्मृ.. ) इति । → त्र्यहं त्र्यहं पिवेदुष्णं पयस्सर्पिः कुशोदकम् । वायुभक्षस्त्र्यहं चान्यत् तप्तकृच्छ्रः स उच्यते ।। गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ।। ← (वौ.ध.५/५५/४/१०-११) इति तु बौधायनधर्मसूत्रे । जाबालेन तु एकविंशतिदिनमानमस्य व्यावर्णितम् । तथाहि पण्णामेकैकमेतेपां त्रिरात्रमुपयोजयेत् । त्र्यहं चोपवसेदन्त्यं महासान्तपनं विदुः ।। ← (जा. स्मृ ) इति । पण्णां गोमूत्र - गोमय-क्षीर-दधि घृत- कुशोदकरूपाणामित्यवधेयम् । पादकृच्छ्रमिति । तदुक्तं देवलस्मृतौ अपि एकभक्तेन नक्तेन तथैवायाचितेन तु । उपवासेन चैकेन पादकृच्छ्र उदाहृतः ।। ← (दे. स्मृ. ४/२१५२ ) इति । याज्ञवल्क्यस्मृतौ अपि एकभक्तेन नक्तेन तथैवाऽयाचितेन च । उपवासेन चैवायं पादकृच्छ्रः प्रकीर्त्तितः ।। ← (याज्ञ. स्मृ. प्राय. ३१८) इत्युक्तम् । तद्वृत्तिलेशस्त्वेवम् अहोरात्रमध्ये दिवैकैकं भोजनमेकभक्तम् । एवं रात्रावेकैकं भोजनं नक्तम् । अप्रार्थितं दिवा रात्री वैकरात्रौ वैकभोजनम् । अयाचिते दिवारात्रम् । न रात्रौ न दिवा भोजनमुपवासः । एवं चतुरहः साध्यः पादकृच्छ्रः ← (या. स्मृ ५। ३१८ वृत्ति ) इति । आपस्तम्बस्मृतौ तु पादकृच्छ्रलक्षणं
८६४
•
ગાથાર્થ :- સત્ત્તાપન વગેરે ભેદથી કૃચ્છ તપ અનેક પ્રકારે છે. અતિભયંકર એવા અપરાધો હોવા છતાં પણ સરળ તપથી તેનો પાર પામવાનો પ્રકૃષ્ટ હેતુ આ કૃચ્છ તપ છે. (૧૨/૧૯)
ટીકાર્થ :- સન્તાપન વગેરે પ્રકારથી કૃચ્છ નામનો તપ અનેકવિધ છે. ‘વગેરે’ કહ્યું એટલે પાદકૃચ્છ, સમ્પૂર્ણકૃચ્છ તપનો સમાવેશ કરી લેવો. તેમાં સંતાપનકૃચ્છ તપ આ પ્રમાણે જાણવો. - ‘ત્રણ દિવસ ગરમ પાણી પીવું. ત્રણ દિવસ ઘી પીવું. ત્રણ દિવસ મૂત્રપ્રાશન કરવું. તથા ત્રણ દિવસ દૂધ પીવું.' આ સંતાપનકૃચ્છ તપની વિધિ છે. પાદકૃચ્છ તપની વિધિ તો એવી છે કે – ‘એકાસણું, નક્તભોજન, યાચના વગરનું ભોજન અને એક ઉપવાસ દ્વારા પાદકૃચ્છુ તપ કરાય છે.’ પાદકૃચ્છ તપ ચાર ગણો કરવામાં આવે તો સમ્પૂર્ણકૃચ્છ તપ કહેવાય.
१. हस्तादर्शेविशेषे 'अनेकधोक्तं' नास्ति । अन्यस्मिन् हस्तादर्शे 'अनेकाधोक्तं' इति अधिकः पाठः । २ हस्तादर्शे आदिना पाद
सम्पूर्णकृच्छ्रग्रहः' इति नास्ति । ३. 'अह..'
Jain Education International
इत्यशुद्धः पाठः ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358