Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
८६८
• मन्त्रशून्यतपःप्रभृतिक्रियावैकल्यम् • द्वात्रिंशिका-१२/२१ चित्रो = नानाविध: “१ॐ ह्रीं असिआउसा नम" इत्यादिमन्त्रस्मरणरूपो मन्त्रजपः प्रायो = बहुलो यत्र तत् (=चित्रमन्त्रजपप्रायं) प्रत्यापत्तिः = तत्तदपराधस्थानान्महता संवेगेन प्रतिक्रान्तिस्तया विशोधितं = विशुद्धिमानीतम् (=प्रत्यायत्तिविशोधितम) ।।२१।। च → अकर्म मन्त्ररहितं, नाऽतो मन्त्रं परित्यजेत् । मन्त्रं विना कर्म कुर्यात् भस्मन्याहुतिवद् भवेत् । । 6 (नार .परि.२/७, सं.गी.७/२४) इत्यवधेयम् ।
'ॐ ह्रीं असिआउसा नमः' इति मन्त्रजपो जैनतन्त्राऽवस्थितमपुनर्बन्धकमुद्दिश्य सङ्गच्छते ।
वेदान्तादिदर्शनस्थस्त्वपुनर्वन्धकः सूर्यतापिन्युपनिषदुक्तं → महसे भास्कराय नमः - (सू.ता.४/ २) इति मन्त्रं, → ॐ ह्रीं वले महादेवि ह्रीं → (सावि.९) इत्यादिरूपेण सावित्र्युपनिषदुक्तं मन्त्रं, → ॐ ह्रीं ॐ ह्रीं 6 (त्रि.१७) इति त्रिपुरोपनिषदुक्तं मन्त्रं, → ॐ नमो भगवते दत्तात्रेयाय 6 (दत्ता.२/१) इत्यादिना दत्तात्रेयोपनिषदुक्तं मन्त्रं, → ॐ नमो भगवते महागरुडाय - (गारु. १०) इत्यादिरूपेण गारुडोपनिषदुक्तं वा मन्त्रं जपति ।
वैष्णवस्तु सः → ॐ नमो भगवते वासुदेवाय - (ना.पू.३/४) इति नारायणपूर्वतापिनीयोपनिषदुक्तं मन्त्रं जपति ।
शाक्ततन्त्राऽवस्थितश्चाऽपुनर्वन्धकः → ॐ नमो भगवते रुद्राय नमः - (वन.पृ. २६) इति वनदुर्गोपनिषदुक्तं मन्त्रं जपति ।
शैवस्तु त्रिपुरातापिन्युपनिषदुक्तं → ॐ नमः शिवाय - (त्रिपु.४/४) इति मन्त्रं, → ॐ भूर्भुवःस्वः ॐ ऐं क्लीं - (पारा.१) इत्यादिना पारायणोपनिषदुक्तं मन्त्रं वा जपति । अयं च → प्रवालमौक्तिक-स्फटिक-शङ्ख-रजताऽप्टापद-चन्दन-पुत्रजीविकाऽब्ज-रुद्राक्षाः – (अक्ष.१) इत्यादिरूपेण अक्षमालिकोपनिषदुक्तरीत्या प्रवालादिनिर्मिताऽक्षमालिकया मन्त्रं जपतीत्यादिकं यथातन्त्रमूहनीयं सर्वतन्त्रपारगामिभिः ।
अध्यात्मतत्त्वालोके पूर्वसेवागततपोनिरूपणमित्थमुपलभ्यते → वहुप्रकारं तप आमनन्ति युक्तं यथाशक्ति तपो विधातुम् । देहस्य शुद्धिर्हदयोज्ज्वलत्वं विवेकस्तत्र विधीयमाने ।। किञ्चिद्व्यथायामपि सम्भवन्त्यामनादरस्तत्र न संविधेयः । अभ्यासतोऽग्रे सुकरं भवेत् तत् कप्टाद् विना क्वास्ति च सिद्धिलाभः ।। अध्यात्मदृष्ट्या च शरीरदृष्ट्याऽप्युपोषितं खल्वपि सूपयोगि । मनोमलान् देहमलानपास्य भवेददो जीवनलाभहेतुः ।। समीपवासं परमात्मभूतेर्वदन्ति धीरा उपवासशब्दात् । कपायवृत्तेर्विपयानुपक्तेस्त्यागं विना सिध्यति नोपवासः ।। न वास्तवो भोजनमात्मधर्मो देहस्य सङ्गेन विधीयते तु । तस्मादनाहारपदोपलव्ध्यै युक्तं तपोऽप्यभ्यसितुं स्वशक्त्या ।।
6 (अ.तत्त्वा. २/२३-२७) इति ।
મોટા ભાગે આ તપમાં “ૐ હ્રીં આ સિ આ ઉ સા નમ:' વગેરે પ્રકારની વિવિધ મંત્રજાપ કરવામાં આવે છે. તે તે અપરાધસ્થાનથી-પાપસ્થાનથી અત્યંત દઢ સંવેગ ભાવનાપૂર્વક પાછા ફરવા द्वारा त५. विशुद्ध थयेट होय छे. (१२/२१) १. 'ॐ' इति पदं मुद्रितप्रतो नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358