Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
८६६ • सर्वतपःसामान्यविधिः .
द्वात्रिंशिका-१२/२१ तु = मृत्युघ्ननामकं तु तपोधनाः तपःप्रधाना मुनयः । (मृत्युञ्जयजपोपेतं-) मृत्युञ्जयजपेन परमेष्ठिनमस्कारेण उपेतं = सहितं परिशुद्धं इहलोकाऽऽशंसादिपरिहारेण विधानतः = कषायनिरोध-ब्रह्मचर्य-देवपूजादिरूपाद्विधानात् ।।२०।। पापसूदनमप्येवं तत्तत्पापाद्यपेक्षया । चित्रमन्त्रजपप्रायं प्रत्यापत्तिविशोधितम् ॥२१॥ 'पापे'ति । पापसूदनमप्येवं परिशुद्धं विधानतश्च ज्ञेयं । तत्तच्चित्ररूपं यत्पापादि' = साधुद्रोहादि
योगबिन्दुकारिकोपन्यासेन तृतीयं मृत्युञ्जयाऽभिधानं तपो व्याख्यानयति- 'मासे'ति । इहलोकाऽऽशंसादिपरिहारेण आदिपदेन परलोकाऽऽशंसादिग्रहणम् । इत्थमेव तपसः शुद्धत्वाऽऽपादनेन समाधित्वोपपत्तेः । यथोक्तं दशवैकालिके → चउव्विहा खलु तवसमाही भवइ । तं जहा- (१) नो इहलोगट्ठयाए तवमहिट्ठिज्जा, (२) नो परलोगट्ठयाए तवमहिट्ठिज्जा, (३) नो कित्ति-वण्ण-सद्द-सिलोगट्ठयाए तवमहिट्ठिज्जा, (४) नन्नत्थ निज्जरठ्ठयाए तवमहिट्ठिज्जा - (द.वै.९/४/४) इति ।
'कषायनिरोधे'त्यादि । यथोक्तं ज्ञानसारे → यत्र ब्रह्म जिनाएं च कपायाणां तथा हतिः । सानुबन्धा जिनाज्ञा च तत्तपः शुद्धमिष्यते ।। तदेव हि तपः कार्यं दुर्ध्यानं यत्र नो भवेत् । येन योगा न हीयन्ते क्षीयन्ते नेन्द्रियाणि वा ।।
6 (ज्ञा.सा.३१/६-७) इति । शिष्टं स्पप्टम् । इन्द्रियैः क्षीयमाणैः मदोन्मत्तैर्वा तपसोऽसार-ताऽऽपद्यते स्वाध्यायादिनिर्जराप्रतिरोधाद दुरन्तकर्मबन्धाद वेत्यवधेयम् । एतेन → ब्रह्म वर्म ममाऽ-ऽन्तरम् - (अथ.१ ।१९।४) इति अथर्ववेदवचनं, → तपःसार इन्द्रियनिग्रहः 6 (चा.सू.४७५) इति चाणक्यसूत्रमपि च व्याख्यातम् । प्रकृते → आत्मवत्परत्र कुशलवृत्तिचिन्तनं शक्तितस्त्याग-तपसी च धर्माधिगमोपायाः - (नी.वा.१/३) इति नीतिवाक्यामृतवचनमप्यत्रानुयोज्यम् ।।१२/२०।।
योगबिन्दु(यो.बि.१३५)श्लोकोपदर्शनेनैव चतुर्थं तपो निरूपयति- ‘पापे'ति । पापसूदनमपि किम्पुनर्मृत्युघ्नमित्यपिशब्दार्थः । 'यत्पापादी'त्यत्रादिशब्दात् ज्ञानावरणादिकर्मग्रहणम् । उदाहरणद्वारा व्याમૃત્યુઘ્ન (૩મૃત્યુનાશક) નામનો તપ કહે છે. આ તપ પરમેષ્ઠી નમસ્કાર સ્વરૂપ મૃત્યુંજય મંત્રના જાપથી યુક્ત તથા આ લોક-પરલોકની આશંસાથી રહિત તેમજ કષાયનિયમન, બ્રહ્મચર્યપાલન, પ્રભુપૂજા વગેરે विधिपादनथी युति होवो मे. (१२/२०)
વિશેષાર્થ :- મૃત્યુઘ્ન = મૃત્યુંજય તપ એટલે માસક્ષમણ. સળંગ ૩૦ ઉપવાસ. તપ સાથે નવકારમંત્ર અથવા “ૐ અસિઆઉસા નમ:' = પરમેષ્ઠી મંત્રનો જાપ પણ કરવામાં આવે છે. બાકીની વાત ટીકાર્યમાં स्पष्ट छ. (१२/२०)
ગાથાર્થ :- પાપસૂદન તપ પણ આ જ રીતે તે તે પાપ વગેરેની અપેક્ષાએ વિવિધમંત્રજપયુક્ત તથા તે તે પાપસ્થાનોથી પાછા ફરવા દ્વારા શુદ્ધ થયેલ જાણવો. (૧૨/૨૧)
ટીકાર્ય - પાપસૂદન તપ પણ આ રીતે પરિશુદ્ધ અને વિધિ અનુસાર જાણવો. સાધુદ્રોહ વગેરે તે તે વિવિધ પ્રકારના પાપોની અપેક્ષાએ પાપસૂદન તપ જાણવો. (પાપસૂદન = પાપનાશક. જેમ કે) યમુન રાજાએ દંડ નામના એક સાધુ ભગવંતની હત્યા કરી. પછી ડરના માર્યા તે રાજાએ દીક્ષા १. हस्तादर्श '...जपःप्रायं' इति पाठः । २. हस्तादर्श 'यत्पापं' इति पाठः । मूलानुसारेण च सोऽशुद्धः प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358