________________
८६६ • सर्वतपःसामान्यविधिः .
द्वात्रिंशिका-१२/२१ तु = मृत्युघ्ननामकं तु तपोधनाः तपःप्रधाना मुनयः । (मृत्युञ्जयजपोपेतं-) मृत्युञ्जयजपेन परमेष्ठिनमस्कारेण उपेतं = सहितं परिशुद्धं इहलोकाऽऽशंसादिपरिहारेण विधानतः = कषायनिरोध-ब्रह्मचर्य-देवपूजादिरूपाद्विधानात् ।।२०।। पापसूदनमप्येवं तत्तत्पापाद्यपेक्षया । चित्रमन्त्रजपप्रायं प्रत्यापत्तिविशोधितम् ॥२१॥ 'पापे'ति । पापसूदनमप्येवं परिशुद्धं विधानतश्च ज्ञेयं । तत्तच्चित्ररूपं यत्पापादि' = साधुद्रोहादि
योगबिन्दुकारिकोपन्यासेन तृतीयं मृत्युञ्जयाऽभिधानं तपो व्याख्यानयति- 'मासे'ति । इहलोकाऽऽशंसादिपरिहारेण आदिपदेन परलोकाऽऽशंसादिग्रहणम् । इत्थमेव तपसः शुद्धत्वाऽऽपादनेन समाधित्वोपपत्तेः । यथोक्तं दशवैकालिके → चउव्विहा खलु तवसमाही भवइ । तं जहा- (१) नो इहलोगट्ठयाए तवमहिट्ठिज्जा, (२) नो परलोगट्ठयाए तवमहिट्ठिज्जा, (३) नो कित्ति-वण्ण-सद्द-सिलोगट्ठयाए तवमहिट्ठिज्जा, (४) नन्नत्थ निज्जरठ्ठयाए तवमहिट्ठिज्जा - (द.वै.९/४/४) इति ।
'कषायनिरोधे'त्यादि । यथोक्तं ज्ञानसारे → यत्र ब्रह्म जिनाएं च कपायाणां तथा हतिः । सानुबन्धा जिनाज्ञा च तत्तपः शुद्धमिष्यते ।। तदेव हि तपः कार्यं दुर्ध्यानं यत्र नो भवेत् । येन योगा न हीयन्ते क्षीयन्ते नेन्द्रियाणि वा ।।
6 (ज्ञा.सा.३१/६-७) इति । शिष्टं स्पप्टम् । इन्द्रियैः क्षीयमाणैः मदोन्मत्तैर्वा तपसोऽसार-ताऽऽपद्यते स्वाध्यायादिनिर्जराप्रतिरोधाद दुरन्तकर्मबन्धाद वेत्यवधेयम् । एतेन → ब्रह्म वर्म ममाऽ-ऽन्तरम् - (अथ.१ ।१९।४) इति अथर्ववेदवचनं, → तपःसार इन्द्रियनिग्रहः 6 (चा.सू.४७५) इति चाणक्यसूत्रमपि च व्याख्यातम् । प्रकृते → आत्मवत्परत्र कुशलवृत्तिचिन्तनं शक्तितस्त्याग-तपसी च धर्माधिगमोपायाः - (नी.वा.१/३) इति नीतिवाक्यामृतवचनमप्यत्रानुयोज्यम् ।।१२/२०।।
योगबिन्दु(यो.बि.१३५)श्लोकोपदर्शनेनैव चतुर्थं तपो निरूपयति- ‘पापे'ति । पापसूदनमपि किम्पुनर्मृत्युघ्नमित्यपिशब्दार्थः । 'यत्पापादी'त्यत्रादिशब्दात् ज्ञानावरणादिकर्मग्रहणम् । उदाहरणद्वारा व्याમૃત્યુઘ્ન (૩મૃત્યુનાશક) નામનો તપ કહે છે. આ તપ પરમેષ્ઠી નમસ્કાર સ્વરૂપ મૃત્યુંજય મંત્રના જાપથી યુક્ત તથા આ લોક-પરલોકની આશંસાથી રહિત તેમજ કષાયનિયમન, બ્રહ્મચર્યપાલન, પ્રભુપૂજા વગેરે विधिपादनथी युति होवो मे. (१२/२०)
વિશેષાર્થ :- મૃત્યુઘ્ન = મૃત્યુંજય તપ એટલે માસક્ષમણ. સળંગ ૩૦ ઉપવાસ. તપ સાથે નવકારમંત્ર અથવા “ૐ અસિઆઉસા નમ:' = પરમેષ્ઠી મંત્રનો જાપ પણ કરવામાં આવે છે. બાકીની વાત ટીકાર્યમાં स्पष्ट छ. (१२/२०)
ગાથાર્થ :- પાપસૂદન તપ પણ આ જ રીતે તે તે પાપ વગેરેની અપેક્ષાએ વિવિધમંત્રજપયુક્ત તથા તે તે પાપસ્થાનોથી પાછા ફરવા દ્વારા શુદ્ધ થયેલ જાણવો. (૧૨/૨૧)
ટીકાર્ય - પાપસૂદન તપ પણ આ રીતે પરિશુદ્ધ અને વિધિ અનુસાર જાણવો. સાધુદ્રોહ વગેરે તે તે વિવિધ પ્રકારના પાપોની અપેક્ષાએ પાપસૂદન તપ જાણવો. (પાપસૂદન = પાપનાશક. જેમ કે) યમુન રાજાએ દંડ નામના એક સાધુ ભગવંતની હત્યા કરી. પછી ડરના માર્યા તે રાજાએ દીક્ષા १. हस्तादर्श '...जपःप्रायं' इति पाठः । २. हस्तादर्श 'यत्पापं' इति पाठः । मूलानुसारेण च सोऽशुद्धः प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org