Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 276
________________ गर्हतप्रवृत्तित्यागनिरूपणम् ८५७ 'अविरुद्धकुलाऽऽचारपालनं मितभाषिता । अपि कण्ठगतैः प्राणैरप्रवृत्तिश्च गर्हिते ।। १५ ।। अविरुद्धेति । अविरुद्धस्य = धर्माद्यप्रतिपन्थिनः कुलाऽऽचारस्य पालनं = अनुवर्तनं (= अविरुद्धकुलाचारपालनं) । मितभाषिता = प्रस्तावे स्तोक - हितजल्पनशीलता । कण्ठगतैरपि प्राणैर्गर्हिते लोकनिन्दिते कर्मणि अप्रवृत्तिश्च ।। १५ ।। • तथा 'अविरुद्धे 'ति । धर्माद्यप्रतिपन्थिनः धर्मपुरुपार्थ-देश-काल-लोक - राजाद्यविरोधिनः कुलाऽऽचारस्य = स्वकीयकुलपरम्पराऽऽगताऽऽचारस्य अनुवर्तनम् । परतन्त्राऽवस्थितस्याऽप्यपुनर्वन्धकादेः पालनीये कुलाचारे धर्माद्यप्रतिपन्थित्वसम्पादनं यान्यनवद्यानि कर्माणि तानि सेवितव्यानि, नो इतराणि ← (तै. उप. १ ।११/२) इति तैत्तिरीयोपनिषदादितः सम्भवति । अनेन पापभीरुताऽभिधानः चतुर्थी मार्गानुसारिताण द्योतितः । वियागरेज्जा समया सुपने ← (सूत्र १/१४ / २२), अप्पं भासेज्ज सुव्वए ← (सूत्र. १/८/२५ ) इति सूत्रकृताङ्गवचनानुसारतः महीयांसः प्रकृत्या मितभाषिणः ← (शि.व. २/१३ ) इति शिशुपालवधप्रभृतिवचनतश्च प्रस्तावे = भाषणावसर उपलब्धे स्तोक-हितजल्पनशीलता = परिमित-पथ्य-प्रियाऽऽभापणशीलता । एतेन दीर्घदर्शितारूपः पड्विंशतितमो मार्गानुसारितागुणः प्रकटीकृतः । इत्थञ्च लोकवल्लभताऽपि सम्पद्यते । यथोक्तं योगबिन्दौ ' प्रस्तावे मितभाषित्वमविसंवादनं तथा । प्रतिपन्नक्रिया चेति कुलधर्माऽनुपालनम् ।।' (यो.विं. १२८) इति । = प्राणैः उच्छ्वासरूपैः कण्ठगतैरपि = गलस्थानप्राप्तैः, किम्पुनः स्वभावस्थैरित्यपिशब्दार्थः, लोकनिन्दिते कुत्सिते कर्मणि = परदारोपसेवन - कुलदूपणादौ अप्रवृत्तिश्च । इयं बौद्धतन्त्राऽवस्थितस्याऽपुनर्वन्धकस्य → उस्सूरसेय्या परदारसेवा वेरप्पसवो च अनत्थता च । पापा च मित्ता सुकदरियता च एते छ ठाना पुरिसं धंसयन्ति ।। ← ( दी.नि.३/८/२) इति पूर्वोक्त (पृ. ५०८) दीघनिकायवचनतः, न तं कम्मं तं साधु यं त्वा अनुतप्पति ← (ध. प. ५/८) इति धम्मपदवचनतः यं चे जीवे अधम्मिकं ← ( थे.गा. १४ / ६७०) इति थेरगाथावचनतः, चजे नरो धम्ममनुस्मरन्तो ← (वि.म. १ । १३३ ) इति विसुद्धिमग्गवचनतः, ← (वि.पि.म.व.९/४/१० ) इति विनयपिटकान्तर्गतमहावग्गवचनतश्च भव = १. हस्तादर्शे 'अविरुद्धसदाचार..' इत्यशुद्धः पाठः । Jain Education International • अकम्मं न च करणीयं । वैदिकतन्त्रस्थाऽपुनर्वन्धकस्य तु यशो मा प्रतिमुच्यताम् ← (सा. वे. ६/३/१०) इति सामवेदवचनतः → परदार- परद्रव्य-परहिंसासु यो रतिम् । न करोति पुमान् भूप ! तोप्यते तेन केशवः ।। अंगं गाथार्थ :- (१२) अविरुद्ध मेवा दुसायारनुं पालन, (१३) अल्पभाषिता, (१४) गणामां प्राएा આવી જાય તો પણ નિંદનીય બાબતમાં પ્રવૃત્તિ ન કરવી- આ સદાચાર કહેવાયેલ છે. (૧૨/૧૫) ટીકાર્થ :- ધર્મપુરુષાર્થ વગેરેમાં તકલીફ ન પડે તેવા કુલાચારનું પાલન કરવું એ પૂર્વસેવાગત સદાચાર કહેવાયેલ છે. અવસરે હિતકારી એવા પણ અલ્પ શબ્દો બોલવાનો સ્વભાવ કેળવવો એ પણ સદાચાર જાણવો. પોતાના પ્રાણ ગળામાં આવી જાય, મરણતોલ કષ્ટ આવે તો પણ લોકમાં નિંદિત એવા કાર્યમાં પ્રવૃત્ત ન થવું એ પણ સદાચારનો એક પ્રકાર છે. (૧૨/૧૫) વિશેષાર્થ :- આદિધાર્મિક જીવ પોતાના કુળાચારનું પાલન કરે. પરંતુ ધર્મવિરુદ્ધ કુલાચારને તે For Private & Personal Use Only मरणं धम्मिकं सेय्यो, धनं जीवितञ्चापि सव्वं www.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358