Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
155A
१०२
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे स्यादेवम्-अतत्कार्येभ्योऽतत्कारणेभ्यश्च व्यावृत्तिरस्ति निबन्धनम् , तदुक्तम्
___ "इतरेतरभेदोऽस्य बीजं संज्ञा यदर्थिका।" [प्रमाणवा० १७३] इति । तदयुक्तम् , अतत्कार्यकारणव्यावृत्तश्चक्षुरादिभिर्व्यभिचारात् । तदाह-अतदिति । तद् 154B विवक्षितं कार्य कारणं च येषां ते तथा, न तथा अतत्कार्यकारणास्तेभ्यो व्यावृत्तिर्या सा
चक्षुरादावप्यस्ति, आदिशब्दाद् रूपा-ऽऽलोकादिग्रहः । चक्षू-रूपा-ऽऽलोक-मनस्काराणाम- 5 ज्ञानजनकेभ्य: स्वकारणभिन्न कारणेभ्यश्च घटादिभ्यो व्यावृत्तिरस्ति, न चासावनुगतप्रत्ययनिबन्धनम् । न खल्वतत्कार्यकारणव्यावृत्तावपि चक्षु-रूपा-ऽऽलोक-मनस्कारेषु घटेष्विवानुगताकारः प्रत्ययः प्रादुरस्ति । चक्षुरिति प्रत्ययस्य रूपा-ऽऽलोक-मनस्कारेश्वभावात् । तस्मादतत्कार्यकारणव्यावृत्तिरेकाकारप्रत्ययस्य निबन्धनं नोपपद्यते ।
___ अनुगताकारप्रत्ययस्यानादिभवाम्यस्ता कुवासना निबन्धनं न सदृशपरिणाम इति 10 चेत् , उच्यते-वासनेति । वासनाऽविद्या हेतुर्यस्य स तथाभूतो यद्यनुगताकारः प्रत्ययः स्यात् तदा न सर्वत्र पुरुषे देशेऽवस्थायां वा स्यात् , किन्तु क्वचिदेव । कस्मात् ? व्यामोहाऽसम्भवात् , स्वत: कुशास्त्रश्रवणाद्वा बुद्धिवैपरीत्यं व्यामोहः । सर्वत्रेति पदं योज्यते । व्यामोहनिमित्ता हि वासना, व्यामोहस्य च सर्वत्र पुरुषे देशेऽवस्थायां वा सद्भावो न सम्भवति । ततो यद्यनुगताकारः प्रत्ययो वासनानिवन्धनः स्यात्तदा 15
सार्वत्रिको न स्यात् । तदित्युपसंहरति । तत् तस्मादयं शाश्वतिकः सदाभावी निर्भासोऽ1558 नुगताकोगे ज्ञानप्रतिमासो बाह्यसदृशपरिणतिनिबन्धनः बाह्यानां घटादीनां यः सदृशपरिणाम
स्तत्कारणकस्तत्प्रभवो वस्तुविषयत्वेन प्रमाणम् , न पुनरन्य निबन्धनत्वेनाप्रमाणमित्यर्थः । सन्ध्यादौ पाठेऽपि ""ऋवर्णोवर्ण" [सि० ७४७१] इत्यादिसूत्रे वर्जनाच्छश्वद्भवः १ इतरस्मादितरस्मात् , कोऽयः १ अतत्कार्यादततत्कारणाच यो भेदः ॥ २ अनुगतप्रत्ययस्य ॥ ३ शब्दः ॥ 20 ४ य इतरेतरभेदोऽर्थः प्रयोजनमस्याः ॥ ५ अतत्कार्यकारणव्यावृत्तिश्चक्षुरादावप्यस्ति ।। ६ न ज्ञानं यानि जनयन्तीति ॥ ७, ८ 'अतत्कार्येभ्यः, अतत्कारणेभ्यः' इति द्वयं विशेषणाभ्यामुक्तम् ॥ . वासनाहेतुर्न सर्वत्र स्यात् ।। १० तदयं शाश्वतिको निर्भासो बाद्यसदृशपरिणति निबन्धनः प्रमाणम् ॥ ११ यस्य ॥ १२ * "भर्तुसन्ध्यादेरण । ६।३२८९ । भं नक्षत्रं तद्वाचिभ्यः, ऋतुवाचिभ्यः सन्ध्यादिभ्यश्च कालवाचिभ्यः शेषेऽर्थे अण् प्रत्ययो भवति । इकणोऽपवादः ।..................."सन्ध्या 25 सन्धिवेला अमावास्या त्रयोदशी चतुर्दशी पञ्चदशी पौर्णमासी प्रतिपत् शश्वत् इति सन्ध्यादिः। 'ऋवर्णोवर्णात्' [७ । ४ । ७१] इति सूत्रे अशश्वदिति प्रतिषेधात् 'शश्वत्' शब्दादिकणपि, शाश्वतम् , शाश्वतिकम् ।" इति सिद्ध हेमबृहदवृत्तौ ॥ १३ * "ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक् । ७१४ । ७१ । अवर्णान्ताद् उवर्णान्ताद् दोस्शब्दादिसन्तात् उसन्तात् शश्वदकस्माद्विवर्जितात् तकारान्नाच परस्य इकप्रत्ययस्य सम्वन्धिन इत इकारस्य लुग भवति, मातुरागतं मातृकम् , पैतृकम् , 'ऋत इकण' [६।३।१५१] 1......... 30 "शश्वदकस्मात् प्रतिषधः किम् ? शश्वद् भवं शाश्वतिकम् , 'वर्षाकालेभ्यः।६।३७९] इतीकण । आकस्मिकम्।" इति सिद्ध हेमवृहद्वृत्तौ ।। १३ * छ” इत्यक्षरादनन्तरं श्वच्छब्दादिकणपि भवति श° इति पाठोऽत्र लिखिल्वा ग्रन्थकाराभ्यामेव घृष्ट्वा अपाकृतः ॥
For Private & Personal Use Only
Jain Education International 2010_05
www.jainelibrary.org
Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318