Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
सप्तभङ्गोसाधनम् |
२११
विरुद्धयोर्युगपदेकेन विशेषशब्देनाभिधेयत्वानभिधेयत्वसं शीते । ववक्तव्य शब्द प्रयोगः । तथा च सप्तभङ्गी भवति । तद् यद्यवक्तव्यशब्दस्य प्रयोगवद् वक्तव्यशब्दस्यापि 1078 विरुद्धधर्मयोर्युगपदेकशब्दाभिधेयत्वानभिधेयत्व चिन्तया प्रयोगः प्रसज्यते तदा न युक्तः, अवक्तव्यत्वस्य निर्णीतत्वात् । अथ सन्नयं घटो वक्तव्यश्वेत्येकधर्मस्यै वक्तव्यत्वावक्तव्यत्व चिन्तया न विरुद्धधर्मचिन्तया प्रयोगप्रसङ्गः तर्हि प्रसज्यतां नाम । न खलु वस्तुधर्माणां सच्चानित्यत्वादीनां शब्दाभिधेयत्वं निवार्यते, विरुद्वयोरेव धर्मयोर्युगपदेकशब्दाभिधेयत्वस्य प्रतिषेधनात् । न चैवमप्यष्टादिभङ्गप्रसङ्गः, विरुद्धधर्मापेक्षया सप्तभङ्गया एव सम्भवात्, केवलसच्चासन्वभङ्गकानां युगपत्सच्चासचभङ्गकेष्वनन्तर्भावात् । अथवा संशयाभावाद्वक्तव्यशब्दाप्रयोगः । 'यो हि सच्चासच्चादिशब्दैर108A भिधीयते स कथमवक्तव्यः स्यात् । ततः सत्त्वादिशब्दा एव वस्तुनो वक्तव्यतामभिदधत इति न वक्तव्यशब्दप्रयोगो ज्यायान् ।
वेत्रापि वस्तुनि विधीयमान- निषिध्यमानानन्तधर्मसम्भवादनन्ताः सप्त भङ्गः स्युः । स्युर्नाम, अनन्तानामपीष्टत्वात् । भङ्गकास्तु सर्वत्रापि सप्तैव । प्रतिपाद्यप्रश्नापेक्षया हि भङ्गाः प्रकल्पन्ते । प्रश्नश्च सप्तधैव सम्भवति, संदेहस्य सप्तविधत्वेन जिज्ञासायाः सप्तप्रकाराया एवं सम्भवात् । संदेहस्य तु सप्तविधत्वं 15 तद्विषयस्य वस्तुधर्मस्य सप्तविधस्यैव भावात् । तावत् सत्त्वं वस्तुधर्मः, सत्त्वरहितस्य वन्ध्यासुतस्येवासत्त्वप्रसङ्गात् । स्वरूपादिभिरिव च पररूपादिभिरपि वस्तुनोऽसच्चा1088 निष्टौ वस्तुरूपप्रतिनियमायोगादसत्त्वमपि वस्तुधर्म एव । क्रमार्पितसच्त्वासत्त्वयोरसच्चावक्तव्यत्वयोरसत्त्वावक्तव्यत्वयोः सत्त्वासत्त्वावक्तव्यत्वानामपि
वक्तव्यत्वस्य
वस्तुधर्मत्वमेव प्रतीयमानत्वात् । स्यादस्ति स्यान्नास्तीत्यादिशब्दप्रयोगे यवहितश्रोतस: 20 श्रोतुः क्रमार्पित सत्त्वासत्त्वादेः कस्यचिदर्थस्यास्ति प्रतीतिः । सा चेयं न भ्रान्ता, प्रमाणाचाधितत्वात् वस्तुनि प्राप्तिप्रवृत्तिभावाच्च । अन्यथा सद्भूतप्रत्यक्षादेरपि भ्रान्तत्वप्रसङ्गः । तदर्नया सद्भूतप्रत्यक्षादिनेव वस्तुविषयया भवितव्यम् । तत् सप्तविध एव वस्तुधः । तत्र सत्त्वासच्चयोः क्रमाक्रमत्वे गौणमुख्यत्वे वक्तव्यत्वावक्तव्यत्वे इत्यादयः स्वगता धर्माः । ततः कदाचित् कस्यचिदर्पणा क्रियते ।
ܕ
१ मुख्यया || २ अतो न वक्तव्यशब्देन सह सप्तभङ्गी ।। ३ सत्वस्यैव एकस्य ॥ ४ परः प्राह - केषांचिद् भङ्गानां केषुचिद् भङ्गेष्वन्तर्भावान्न सप्तभङ्गी प्राप्ता इत्याशङ्कायाम् || ५ स्यादस्ति, स्यान्नास्ति ।। ६ सप्तभङ्गयेव ॥ ७ अर्थः || ८ सप्तभङ्गया ॥
Jain Education International 2010_05
5
10
For Private & Personal Use Only
25
www.jainelibrary.org

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318