Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 301
________________ २३६ पृ.५० पं.१७ 77B तैमस्वरूपमुच्यते- 'तेजसेति (... दृष्टिप्रतिरोधी स्कन्धस्तमः इति.......) तेजसैव सूर्याचन्द्रमः प्रदीपरत्नाद्यालोकेनापवर्त्यः स्वरूपात् प्रच्याव्यः परिणामांतरमापाद्यः ( तथा दृष्टिश्चक्षुरिति 78A तस्य प्रतिरोधी प्रतिघातकः) स्कन्धो यः स तम इत्युच्यते । तत्र तेजसाऽपवर्त्य इत्येतावदुक्ते चन्द्रज्योत्स्ना - जलादिभिर्व्यभिचारः५ 81B न च स्पर्शवता । ..... पृ.५३ पं.७ पृ.५५ पं.२२ पृ.५६ पं.१ पृ. ६० पं.८ पृ.६० पं.१२ पृ.६५ पं.१५ पृ.६९ पं.२४ पृ. ७६ पं. २२ पृ. ७८ पं. २६ पृ. ७९ पं.२२ तृतीयं परिशिष्टम् स्वसाध्याभिसम्बद्धत्वात्, यो योऽस्पर्शः स द्रव्यत्वे सति सकृत्सर्वमूर्ताभिसम्बन्धार्हः सिद्धो यथा धर्माधर्माकाशानि यः पुनः सर्वविषयज्ञानोत्पादको न स द्रव्यत्वे सति सकृत्सर्वमूर्त्तद्रव्याभिसम्बन्धार्हो मन [ 73B] सैव व्यभिचारादित्युपाधिलक्षणयोगादुपाधित्वन् । समुद्घातदशायामेवात्मा सकृत् सर्वमूर्तैरभिसम्बध्यते, न सर्वदेत्यर्हग्रहणम् । नैवं मन इति ) निश्चितानैकान्तिको वा 1 पृ.८६ पं.२० पृ. ८७ पं. २० पृ.९३ पं.३ अत्र पंक्त बहून्यक्षराणि घृष्टानि, पठितुं न शक्यन्ते । 87A प्रतिव्यूढम् । इतः परमक्षराणि घृष्टानि पठितुं न शक्यन्ते सम्यक् । 87B संप्रति तमोवादमुपसंहरति । इतः पूर्वमस्मिन् पत्रे बहून्यक्षराणि घृष्टानि पठितुं न शक्यन्ते । 94B स्पर्शवतां च पौ (... द्रव्यस्य प्रतिलोमप्रेरणाहेतुत्वात् तावत् स्पर्शवतो, न ह्यस्पर्शवदाकाशवत् कस्यचिदपि प्रतिलोमप्रेरणाहेतुर्भवति स्पर्शवतां च पौ) द्रलिकत्वमयत्नसिद्धमेव 94A स्पर्शश्च (स्ति । ततः पौद्गलिकत्वमेव) यदुक्तम् 102A स्यान्मतं (...102B 108A ऽभेदः (..... ग्रहणं तथा ) यद्यपि 118B तन्न (.... 119A... ) यस्मात् सक्लेशसन्ततेरपि 123A क्षयो नाशः ( क्षयोपशमस्तु ... ) तयोर्हेतु 124A विरुध्यत एव, नन्वं (शोपलक्षणमष्टांशता दशांशता च... द्रष्टव्या । तदुक्तम् एकपएसोगाढं सत्तपएसा य से फुसणेति ) शा द्रव्याभेदिनस्तत्कथं 134B जातीय एव (एतदुक्तं भवति न खलु यावतां कारणानां ज्ञानं प्रतिच्छायामुपयच्छते तावन्ति सर्वाण्यपि विषयीभवन्ति, उपादानकारणस्यात्मनोऽपि विषयत्वप्रसङ्गात् किं तर्हि ? प्रतिनियत एव ) ततश्च 135B स्यादेवं (....तथाहि ) यद् विज्ञानं 142B इत्यर्थः (....) क्रममेव दर्शयति १. 'तमसः स्वरूपमुच्यते' इति पूर्वं लिखितमासीत् ॥ २. अत्र अक्षराणि किञ्चिद् घृष्टानि, तथापि 'तेजोपवर्त्यः दृष्टिप्रति 'धी स्कन्धस्तम इति' अत्र पूर्वं लिखितं भाति ॥ ३. अत्र पूर्वं 'मसप्र' इति लिखितमासीत्, ततः परं संशोध्य 'मः प्र' इति लिखित· ॥ ४. अत्र 'तेजोपवर्त्यः' इति प्राग् लिखितमासीत्, पश्चात्तु 'तेजसापवर्त्य' इति कृतम् । ५. अत्र बहूनि अक्षराणि घृ तत्स्थानेऽपराण्यक्षराणि कतिपयानि लिखितानि, तत्र इयत् पठितुं शक्यते- 'तथा दृष्टिप्रतिरोधकत्वमपि सार्वत्रिकं तमः स्कन्धस नास्तीति तेजोपवर्त्य इत्युक्तम् मार्जारादिच....' 78A ) प्रमाणनिबन्धनाः Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318