Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
तृतीयं परिशिष्टम्
२३७ · पृ.९६ पं.९ . 145B न दोषाय (यस्य वादिनो निरंशं वस्तु तस्य भेदप्रसंगो दोषाय भवति । वयं तु
वस्तु सांशं प्रपन्नास्ततः कुतोऽस्माकं भेदप्रसङ्गो दोषाय भवेत्) वस्तुनो पृ.९७ पं.१७ 147A ग्रहः (........) चक्षुरादि । पृ.९९ पं.२३ 150B नेति भावः (नेति संटंकः-पूर्वलिखितः पाठः) (एव । अवश्यं सदृशपरिणाममतीतं
वर्तमानं वाश्रित्यैवानुगतबुद्धिशब्दौ भावेषु भवतो नान्यथेति) । स्यादेवं..... पृ.१०० पं.१४ 152A इति चे (......) दाह पृ.१०० पं.२४ 152B च्चेति (वृक्षादिलक्षणौ पुनः सदृशपरिणामकृतौ संकेतव्यामोहाभावेऽपि भावात् ।
ननु मा भूद् वृक्षोऽयमित्यनुगताकारः प्रत्ययः संकेतनिबन्धनस्तदभावेऽपि भावात्, 153A शब्दः पुनस्तनिबन्धन एवास्तु संकेताभावे नियतं तस्याभावात् । न खलु सदृशपरिणाम
वृक्षेषु पश्यन्नपि शिशुस्तेषामेकशब्दवाच्यत्वमवस्यतीति । अत्राह- ) शब्दः पृ.१०३ पं.१३ 156A मित्युच्यते । (य एव भावानां स्वात्मनिष्ठः सदृशपरिणामः स सामान्यमित्यर्थः।)
न पुनर्यथा परे पृ.१०६ पं.७ 160A शक्य (160B.......) आविर्भावयितुम् पृ.११० पं.३ 166A सामान्यं (....... 166B) स्वाश्रय पृ.११२ पं.२३ 169A अन्योन्यामिति (परस्परान्योन्येतरस्याम् [169B] स्यादेर्वाऽपुंसि [सि०३।२।१।]
इत्यनेन .....) उभयं पृ.११५ पं.१९ 172B क्षमं (समर्थमित्यर्थ....) पुनर्वस्तुनो पृ.११६ पं.२० 174A दुर्घट: ( .........) सर्वाण्यपि पृ.११९ पं.२७ 178B व्यभिचरति । (ततो यदि क्वचिद् व्यभिचारदर्शनेन [179A] शब्दस्य
सर्वत्राप्यर्थव्यभिचार एवेष्यते तदा प्रत्यक्षस्यापि तथाभावः प्राप्नोति । अथ व्यभिचारदर्शनेऽपि
प्रत्यक्षविशेषस्य प्रामाण्यमिष्यते तथा शब्दस्यापि तथाभावोऽस्त्विति) । ननु शब्दस्य पृ.१३३ पं.४ IB स्वरूपभेदैः = (स्वरूपभेदाभ्यां) पृ.१३४ पं.४ 1B स्वरूपभेदैः = (स्वरूपभेदाभ्यां) पृ.१३४ पं.१६ 186A भिधेयः श(187B.......)ब्दानां पृ.१३४ पं.२१ 3B क्रियासद्भावाभावात् (तदुक्तम्- न हि प्रत्यक्षतः सिद्धं क्षणिकत्वं निरन्वयम् ।
सान्वयस्य ततः सिद्धेर्बहिरन्तश्च वस्तुनः ॥ नानुमानाच्च तत् सिद्धं तद्धेतोरनभीक्षणात् ।
सत्त्वादि तत्र हेतुश्चेन्न तत्रागमकत्वतः ॥ इति) अपरे प्राहुः पृ.१३५ पं.१ 3B दूष्यम् । (तदुक्तम्-नित्यत्वात् सर्वभावानां निःक्रियत्वं तु सर्वथा। यैरुक्तं तेऽप्यनेनैव
वर्त्मना दूष्यतां गता इति) तस्मात् क्रिया । पृ.१३५ पं.८ 4A भागि (भागिनां || .... क्रिया क्षणक्षयैकान्ते पदार्थानां न युज्यते । भूतिरूपापि
वस्तुत्वहानेरेकान्तनित्यवत् ।। क्रमाक्रमप्रसिद्धेस्तु परिणामिनि वस्तुनि । प्रतीतिपदमापन्ना
प्रमाणेन न बाध्यते)नामिति कम्पोऽपि १. तत्त्वार्थश्लोकवार्तिके ५।७, श्लो० ६२,६४, पृ०४०१ । २. तत्त्वार्थश्लोकवार्तिके ५।७, श्लो० ६८ पृ०४०१ । ३. तत्त्वार्थश्लोकवार्तिके ५।२२, श्लो०४२,४३ पृ०४०१ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318