Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
पञ्चमं परिशिष्टम्
२४३ पृ.८५ पं.४ तेन यदुक्तम् – “शब्दस्य संकेतकालभावितत्वं स्मरणं च व्यापकम्, व्याप्यं शब्देन विशिष्टत्वग्रहणमर्थस्य । तद्भावभावित्वमेव हि अपेक्षा । साक्षाच्चाजनकत्वे तद्भावभावित्वस्याभावः" [प्रमाणविनिश्चयटीका पृ० ५७ A पं.४] ।
དེས་ན་བརྟན་དུམ་ན་གོམས་པ་ཉིད་དང་། དྲན་པ་ནི་རྒྱུད་བར་བྱེད་བ་ཆེན་ས། དོན་ T OP BREAt4... UP BOX । १९. स.१९.१ .१.१. འག་ ཏུན་བར་དུ་བྱས་བའི་དོན་འཛིན་བ་མ་ཡིན་ནོ།
____Pramāpaviniscayatika (P) f. 57a पृ.८५ पं.२३ ततो यदुच्यते - “अपेक्ष्यमाणत्वं साक्षाजनकत्वेन व्याप्तम्, परम्परयाऽतीतस्यापि व्यापारदर्शनात् । तद्भावभावित्वमेव हि अपेक्षा । साक्षाच्चाजनकत्वे तद्भावभावित्वस्याभावः'' [प्रमाणविनिश्चयटीका पृ० ६१ B] इति, तद् निःसारम् ।
འར་བ་འོས་བ་མེད་བ་ནི་དངོས་བུ་སྐྱེད་བཟ་བ་པ•ཆེན་དེ། གཅིག་ནས་གཅིག་ཏུ་ བརྒྱུད་བས་འད་བ་མ་ཡང་བྱེད་བ་མཐོང་བའི་ཕྱིར་རོ། གང་ཕྱིར་འོ•བད•ཛི་ཡོད་ན་ཡོད་པ་
བ་དཞཤམ་བཟ་བ་བར་བྱ་བ་དང་ཤུབ་བར་བྱེད་བའི་དངོས་པོ་གྲུབ་བོ།
Pramāpaviniscayatikā (p) f. 616
पृ.८६ पं.६ एवं चैतदपि प्रत्युक्तम् -
“विशेषणं विशेष्यं च सम्बन्धं लौकिकी स्थितिम् । गृहीत्वा संकलय्यैतत् तथा प्रत्यैति नान्यथा' ॥
[प्रमाणविनिश्चयः पृ० २५३ A, प्रमाणवार्तिकम् १२१४५]
गुरु पर ... 1841 व १८१४ 1 म.३.२.१ मममम । ३.१ THATAN
Pramāpaviniscaya (P) 8.253a
"संकेतस्मरणोपायं दृष्टसंकलनात्मकम् । पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम् ॥" [प्रमाणविनिश्चयः पृ० २५३ B, प्रमाणवार्तिकम् १।१७४]
བརྡ་དཱན་བ་ལི་ཉྩ་ཅན་]| བསོང་བ་རྒྱུད་བཞི་བདག་ཅན་{1 rgans RITERAL MARA... ११२।
Pramāpavinibcaya (P) f. 2536
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318