Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 304
________________ कीर्ति जैन धर्मकीर्ति धर्मोत्तर नैयायिक परममुनि प्रकाश प्रमाणवार्तिक बौद्ध भट्टार्चट भरत अथ चतुर्थं परिशिष्टम् । द्रव्यालङ्कारटीकान्तर्गतविशेषनाम्नामकारादिक्रमेण सूचिः । १८५ ३३ १८६ १८६, १८६, १८६ ३७, ३८ २५ ३३,१३५,१३७, १४४ ९६,१२७ ३७ १८२,१८३, १८४ ८९ भरतमुनि मूलसूत्र यौगा वार्तिक वार्तिककृत् विनिश्चय वृत्ति शंकरनन्दन सिद्धसेनदिवाकर हेतुबिन्दु Jain Education International 2010_05 67 १५५ १५ १६, ३१,८९,१७४ १७४ ६७, १२५ For Private & Personal Use Only ५० ७२, १८८ ११४ १९२ अथ पञ्चमं परिशिष्टम् । कतिपयानामुद्धृतपाठानां भोटभाषानुवादः । [द्रव्यालङ्कारटीकायां बहवः पाठा न्याय-वैशेषिक - सांख्य-बौद्धादिग्रन्थेभ्य उद्धृताः । किन्तु केचन बौद्धग्रन्थाः संस्कृतभाषायां सम्प्रति नोपलभ्यन्ते । पुरातनकाले भोट (Tibetan ) भाषायां विहिता अनुवादा एव तेषामुपलभ्यन्ते । ते च भोटभाषानुवादाः पञ्च षेषु स्थानेष्वेवोपलभ्यन्ते । संप्रति जापानदेशे Peking Edition इति प्रसिद्धाः ग्रन्थाः प्रकाशिताः । तेषु केचन ग्रन्थाः स्व० हिदेनोरी कितागावा Professor Hidenori Kitagawa, Nagoya, Japan इत्येषां साहाय्येन लब्धाः । प्रमाणविनिश्चयस्य Choni Edition रूपा प्रतिकृतिः (Microfilm) Dr. Walter H. Maurer इत्येषां साहाय्येन Congress Library, Washington, U.S.A. इत्यतो लब्धा । २३९ अस्मिन् परिशिष्टे प्रमाणविनिश्चयादिबौद्धग्रन्थेभ्य उद्धृताः पाठा भोटभाषानुवादेन सह अस्माभिरुपन्यस्ताः । आदौ मुद्रितद्रव्यालङ्कारटीकायाः पृष्ठ- पङ्क्तिनिर्देशपूर्वकं तत्र उद्धृताः पाठा उपन्यस्ताः, तेषामेवाधस्तात् भोटलिप्यामेव तेषां भोटभाषानुवादा निर्दिष्टाः । इदं तु ध्येयम्-प्रमाणविनिश्चयटीका समुद्ररूप आकरभूतो ग्रन्थः । ये पाठा अस्मदृष्टिपथमायातास्ते एवात्र निर्दिष्टाः । अन्येऽपि द्रव्यालङ्कारटीकायामुद्धृताः बहवः पाठास्तत्र भवेयुरिति अस्माकं महती श्रद्धा । अतो भोटभाषाज्ञैः विद्वद्भिः प्रमाणविनिश्चयटीकाया भोटभाषानुवादे अन्येष्वपि च भोट- भाषानुवादेषु तत्तत्पाठमूलस्थानानां गवेषणाय उद्यमः कर्तव्यः । स प्रयत्नोऽवश्यं फलेग्रहिर्भविष्यति । सम्प्रति समयाभावादस्माभिः कर्तुं न शक्यते । द्रव्यालंकारटिप्पणेषु ग्रन्थकाराभ्यामेव ' वृद्धधर्मोत्तरः, धर्मोत्तरानुमानम्, धर्मोतरवार्तिकम्' इत्यादि लिखितमेव वर्तते । जैनग्रन्थेषु न्यायबिन्दुटीका लघुधर्मोत्तरनाम्ना प्रसिद्धा, प्रमाणविनिश्चयटीका च बृहद्धर्मोत्तरनाम्ना वृद्धधर्मोत्तरनाम्ना वा प्रसिद्धा ।] www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318