Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 305
________________ २४० पञ्चमं परिशिष्टम् पृ.१० पं.२५ तदाह “पारतन्त्र्यं हि सम्बन्धः सिद्धे का परतन्त्रता । तस्मात् सर्वस्य भावस्य सम्बन्धो नास्ति तत्त्वतः ॥"[सम्बन्धपरीक्षा ३.११.B.em 1 PRESI.35 5 मेगा Sambandhapariksa (c) f.252a पृ.१० पं.२६ तदाह-“परापेक्षा हि सम्बन्धः सोऽसन् कथमपेक्षते । संश्च सर्वनिरासंशो भावः कथमपेक्षते ॥” [सम्बन्धपरीक्षा] गम . ..we' | मेह..२.१९. geet कर ११६"मयम1 SEP.geeta Re Sambandhapariksa (c) 1.252a पृ.४४ पं.४ एतेन यदुक्तम् - “नापि स्थूल एको विषयस्तथावभासी, पाण्यादिकम्पे सर्वस्य कम्पप्राप्तेः । अकम्पने च चलाचलयो: पृथक्सिद्धिप्रसङ्गाद् वस्त्रोदकवत्, एकस्यावरणे सर्वस्यावरणप्रसङ्गः अभेदात् । न वा कस्यचिदावरणमित्यविकलं दृश्येत” । ... ... ... तथा “रक्ते चैकस्मिन् रागः, अरक्तस्य वा गतिः । अवयवरागे वाऽवयविरूपमरक्तमिति रक्तारक्तं दृश्यते । तस्मान्नैकः कश्चिदर्थोऽस्ति यो विज्ञानं सरूपयति" [प्रमाणविनिश्चयः पृ० २६२A] इति, तत् प्रत्युक्तम् । ཡུལ་རམ་བ་གཅིག་ཇི་ལྟར་སྣང་བ་ཡང་མ་ཡིན་ཏེ། ལས་བ་བ་སོགས་མ•ཀBཀ་ཚ་ समसम 1 Apr-we' .R.5 ...RROR FORER है। 5.50 5.1.1 गईमपERE RSS om 1:55 14.9.1 पद १.१.१५ पE WATRAv६ •Y WAS ARRES. एम११ .......8 स म 55 mATRA 2 ब. བར་འགྱུར་རོ། ཡན་ལག་བ་བསྐུར་ན་ཡང་ཡན་ལག་ཅན་ཐ་མ་བཀར་བའི་ཕྱིར། བསྒྱུར་བ་དང་མ་ स RTERAJ.81 २३.१. १ मे 44.95.62.35 04.4.48.5.. ११५ - - -04.1 Pramāpaviniscaya (P) f.262a पृ.६४ पं.२५ एतेन - "अस्त्यनुभवविशेषोऽर्थकृतो यत इयं प्रतीतिर्न सारूप्यादिति चेत्' इति परमतमाशय यदुक्तम् - “अथ किमिदानीं सतो रूपं न निर्दिश्यते ? इदमस्येति निर्देष्टुं न शक्यत इति चेत्, अनिरूपितेन नामायमात्मना भावान् व्यवस्थापयति इदमस्येदं नेति सुव्यवस्थिता भावाः" [प्रमाणविनिश्चयः पृ० २६९ A] इति, तत् प्रत्युक्तम् । १-२. द्रव्यालङ्कारटिप्पणे इदं वर्तते । ३. बृहद्धर्मोत्तरेण- टि० ।। Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318