Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 299
________________ २३४ पृ.५ पं. ७ पृ. ५ पं. ८ पृ.५ पं. १९ पृ.५ पं.२४ पृ. ६ पं. ८ पृ.६ पं.१५ पृ.६ पं. १७ पृ.७ पं.१० 8A मीलन 8B एतावल्लक्षणम् ( एतावता लक्षणमाह ) 8B भवत: (...) सम्प्रति यहीं अर्धी सीटी घसी नाजी छं. वर्णः स बीटीना भागो तथा टिप्यागी पंथाती नथी 9B रुद्रत्व - क्षुभितत्वे भवतः = ( रुद्रत्वं भवति) 9B कितां समरा = ( कितां भुवं समरा) પહેલાં ઘણું સુધારેલું છે. વંચાતું નથી. 10B प्रसन्नताया = (प्रसन्नतायाश्च ) 10B वैश्वानरादिकं = (वैश्वानर - सहस्रकरमंडलादिकं ) 11A त्वरूपेण ( त्वादिना रूपेण) = 15A द्विवचनम् = (तथाहि ) 15B वर्तनात् = (वर्तनादिति । तदुक्तं तद्भावेनाव्ययं नित्यम् तथा प्रत्यवमर्शतः । तद् ध्रौव्यं वस्तुनो रूपं युक्तमर्थक्रियाकृतः ॥ सामर्थ्यात् सव्ययं रूपमुत्पाद-व्ययसंज्ञकम् । सूत्रेऽस्मिन् सूचितं तस्यापाये वस्तुत्वहानितः ॥ द्रव्यार्थादर्पितं रूपं पर्यायार्थादनर्पितम् । नित्यं कथितमनित्यं विपर्यासात् प्रसिध्यति ॥ प्रमाणार्पणतस्तु स्याद् वस्तु जात्यन्तरं ततः । तत्र नोभयदोषादिप्रसंगोऽनुभवास्पदे ॥ इति ।) पृ.११ पं.१४ 16A स्थितत्वे ( भागभिमतो यथा कललशरीरे मनुष्यजीवोऽर्बुदादिशरीरपरिणामभृदिति मनुष्यनामकर्मायुरुदयात् अर्बुदादिपरिणामेषु जीवत्व-मनुष्यत्वप्रमुखैरन्वयैर्व्यवस्थितः कललशरीरपरिणामत्वादिभिः क्रमवर्तिभिः पर्यायैरव्यवस्थितस्तथा वनस्पतिजीवोऽपि वनस्पतिनामकर्मा युरुदयादं कुरादिषु जीवत्व - वनस्पतित्वप्रमुखैरन्वयैर्व्यवस्थितो बीजशरीरपरिणामत्वादिभिः क्रमवर्तिभिः पर्यायैरव्यवस्थित इति ) 28A पुद्गलत्वमप्यस्तीति ॥ (पुद्गलजातिषु स्पर्शादयश्चत्वारोऽपि संतीत्यर्थः । गुणा इत्यनेनामीषां गुणत्वं न पुनः प्रत्येकं परमाणुत्वमित्याह । मूर्तिरित्यनेन मूलसूत्रोपसंहारः । 28B इतिकरणः स्पर्शादिविचारपरिसमाप्त्यर्थः ) तदेवं पुद्गलानां स्वरूपमभिधाय 31B ‘सावयवत्वेनानवस्थाप्रसङ्गाच्च' इति पूर्वं लिखितं संशोध्य 'सावयत्वप्रसङ्गाच्च' इति कृतम् । 46A स्तदानीम (ताजनिर्वाविधातुं शक्या केशानामेवाभावात् । धर्माणां चाश्रयः स एव भवति यो धर्मेभ्यः कथंचिदभेदी । न च सदसतोः कथंचिदप्यभेदो भवति । ततः कक्ष पृ. ७ पं. १५ पृ.७ पं.१६ पृ. ८ पं. ३ पृ. ८ पृ. ९ पं. १ पृ. ११ पं. ५ पृ. ११ पं. ९ पं. ११ पृ. १८ पं.५ पृ. २० पं. ४ तृतीयं परिशिष्टम् 6B विशेषो (....) 6B रूक्षस्या = ( रूक्षस्य लघुगुरुस्पर्शविशेष) 7A रसभेदानपि यथाक्रमं लक्षयति = ( रसभेदानामपि यथाक्रमं लक्षणान्याह ) 7B इत्यर्थः । (..हरीतकी - विभीतकादिकषायरसाशिनां हि महती बुभुक्षा, अतिमात्रकषायरसोपभोगिनामंगस्तंभश्च भवतीति) तथा आस्रवणस्य पृ. २९ पं.७ = (मेलना) समुत्थो Jain Education International 2010_05 = १. तत्त्वार्थश्लोकवार्तिके ५। ३१-३२ पृ० ४३५ ।। २. घृष्टत्वात् पङ्क्तिद्वयमत्र पठितुं न शक्यते ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318