Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
कालसाधनम् ।
२१५ परिणामनिमित्तत्वेन स्वपरिणामेऽपि हेतुत्वात् , सकलावगाहहेतुत्वेनाकाशस्य स्वाव
गाहहेतुत्ववत् , सर्वविदः सकलार्थसाक्षात्कारित्वेन स्वात्मसाक्षात्कारित्ववद्वा। न 112A चैवं जीवादय एव स्वपरिणामानामपेक्षाकारणमपि भविष्यन्तीति वक्तं शक्यम् ।
निम्बादौ स्वहेतुकस्य कुटुकत्वादेर्दर्शनादोदनादावपि तस्य स्वहेतुकत्वप्रसङ्गात् । [पदार्थेषु परापरादि]प्रत्ययान्यथानुपपन्या कालकल्पना तावदवश्यभाविनी । सा चेत् 5 कार्यान्तरार्थमुपस्थिता कार्यान्तरमपि भवदीयं साधयति साधयतु नाम को दोषः ? यदि हि परिभोगार्थ परिगृहीता प्रियदयिता गृहकर्मापि करोति तदा गृहिणां न
किं विशेषलाभः ? तस्मात् पदार्थानां प्रतिनियतपरिणामदर्शनात् कालो नाम 1128 द्रव्यान्तरमस्तीति गम्यते । परापरादिप्रत्ययहेतुत्वाच । तथाहि-अपरदिक्सम्बन्धिनि
*निन्धवृद्धलुब्धके परत्वप्रत्ययः परदिक्सम्बन्धिनि च प्रशस्ते कुमारतपस्विन्यपरत्व- 10 प्रत्ययोऽवश्यं विशिष्टकारणापेक्षः। स च काल एव, अन्यस्याघटनात् । तस्मात् पदार्थप्रतिनियतविचित्रपरिणामान्यथानुपपल्या परापरादिप्रत्ययान्यथानुपपन्या च सिद्ध कालो नाम षष्ठं द्रव्यं केषाश्चिदाचार्याणां मतेन ।
ननु यद्यागमसिद्धं कालद्रव्यं तदा किमिति भवद्भयां पञ्चसु द्रव्येष्वन्तर्भावितम् । 113A उच्यते-आगमेऽन्तर्भावोऽपि प्रतिपादितः । तदुक्तम्-"किमिदं भंते ! कालो ति 15
पवुचई ? गोयमा । जीवा चेव अजीवा चे ।" [ ]। अपि चावाभ्यामस्तिकायानां लक्षणं कर्त्तमारब्धम् । न च कालोऽस्तिकायः, आगमे प्रतिपादनात् । ततः पश्चास्तिकायलक्षण[प्रतिपादनाश्रय एवे]ति ।। छ।
अंकम्पानां वृत्तौ यदजनि शुभं तेन पदवीं
रिपुर्वा मित्रं वा सपदि लभतां तां जनगणः । अकाण्डे क्रोधान्धप्रभुविहितदण्डप्रतिभया
न कम्पन्ते यस्यां परिजनवपि क्षणमपि ॥ १ ॥ पूर्यस्य समुद्धतिर्न विहिता धीरैः कुतोऽप्याशया
दावाभ्यां स समुद्धृतो श्रुतनिधेव्योत्करो दुर्लभः । १ * अत्र तालपत्रधाराया मनाक् त्रुटितत्वात् सप्ताष्टान्यक्षराणि त्रुटितानि । अतोऽस्मरकल्पनया पूरितोऽयं 25 पाठः ।। २ स्वपरिणामेऽपि हेतुत्वलक्षणम् ॥ ३ पश्चिम ॥ ४ प्रशस्येऽपि पुरुषे परशन्दो वर्तते इति निन्द्य इत्युक्तम् ॥ ५ पूर्व ।। ६. "समया ति आवलिया ति वा जीवा ति या अजीवा ति या पवुञ्चति" इति स्थानाङ्गसूत्रे सू०१०६ ॥ ७ *अत्र तालपत्रधारायाः किञ्चित् त्रुटितत्वात् सप्ताष्टान्यक्षराणि अस्मत्कल्पनया पूरितानि ॥ ८ धर्मादीनाम् ॥ ९ विवरणे ।।
20
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318