Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 281
________________ २१६ 113B स्वोपाटीकासहित द्रव्यालङ्कारे तृतीये प्रकाशे ग्रन्थकृत्प्रशस्तिः । एनं यूयमनन्तकार्यनिपुणं गृहीत तत्कोविदाः स्वातन्यप्रसवां यदीच्छत चिरं सर्वार्थसिद्धि हृदि ॥ २ ॥ मध्यं बौद्धामृतजलनिधेर्गाढवान् भ्रान्तवांश्च न्यायाटव्यां वचनशठताप्रोत्स्व(च्छ्व)सत्कण्टकायाम् । आम्नाती वा विषमविफलप्रक्रिये यो विशेषे शास्त्रारम्भे यदि परमसौ दक्षतां लक्षयेनौ ॥ ३ ॥ नोत्प्रेक्षाबहुमानतो न च परस्पर्द्धासमुल्लासतो नापीन्दुद्युतिनिर्मलाय यशसे नो वा कृते सम्पदः । आवाभ्यामयमादृतः किमु बुधा द्रव्यप्रपञ्चश्रम सन्दर्भान्तरनिर्मितावऽनवमप्रज्ञाप्रकर्षश्रिये ॥छ।। ॥ ४ ॥ 10 HARYANAYEXXYIXAYS । इति श्री रामचन्द्र-गुणचन्द्रविरचितायां स्वोपज्ञद्रव्यालङ्कारटीकायां तृतीयोऽकम्पप्रकाश इति ॥ संवत् १२०२ सहजिगेन लिखिं......... १ ७' सप्तम्यन्तमिदं पदम् ] ॥ २ इतः परं तालपत्रवारायास्त्रुटितत्वात् पञ्चषाण्यक्षराणि त्रुटितानि ॥ ___Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318