Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 250
________________ उत्पाद - व्यय - ध्रौव्यसाधनम | १८५ तत्र स्वरूपसत्त्वानुवेधानर्पणेन यत्र पररूपासत्त्वमात्रं विवक्ष्यते यथा घटः पटात्मको न भवति तत्र प्रसज्यनञोऽधसरः । अविवक्षितसवांशा भेदपेररूपीसत्त्वं प्रसज्यनञोऽर्थ इति भावः । ननु पररूपाभावोsपि भवतां मतेन न तुच्छरूपः, सर्वत्र भावांशस्यैवा75B भावरूपत्वात् । ततस्तद्विवक्षायामपि विधेरेव प्राधान्यमिति । एवं मन्यते - पररूपा - 5 भावोऽपि विवक्षितस्वरूपसच्चाभेदों भाव एव, किन्तु स्वैरूपसत्त्वाभेदो न विवक्षितस्ततोऽसौ तुच्छरूपो जातः । ततः कुतो विधेः प्राधान्यम् ? अत एवानर्पितसदनुवेधः इत्युक्तम् । ततोऽर्पिर्तसदनुवेधः पररूपनिषेधः पर्युदासस्य नञोऽर्थः, अनर्पितसदनुवेधस्तु प्रसज्यनञ इति विषयविभागः सिद्धः । तस्मादुत्तरपर्यायांश एव भावानां विनाशः । स च स्वकारणान्वयव्यतिरेकानुविधायित्वेन सहेतुकः सिद्धः । अत्र कीर्तिर्विनाशाहेतुत्वसाधनायोपन्यस्यति 10 76A २४ "सापेक्षाणां हि भावानां नावश्यंभावितेक्ष्यते । निरपेक्षो भावो विनाशे । सापेक्षत्वे हि घटादीनां केषाञ्चिन्नित्यतापि स्यात् । यद्यपि बहुलं विनाशकारणानि सन्ति । तेषामपि स्वप्रत्ययाधीनसन्निधित्वानावश्यं सन्निधानमिति कश्चिन्न विनश्येदपि । न ह्यवश्यं हेतेवः फलवन्तः, वैकल्य - प्रतिबन्धं- 15 सम्भवात्" [प्रमाणवार्तिकस्ववृत्तिः पृ० ६५, प्रमाणविनिश्वयः पृ० २७६ A] इति । "अयं च प्रमाणार्थी दर्शितः - 'यो 'यैद्भावं प्रत्यनपेक्षः सें तद्भावनियतें :, यदि " निरपेक्षोऽपि भावः कालदेशा [ 'वैस्था]न्तरापेक्षया विनश्येत्तदा देशकालावस्थान्तरापेक्षत्वान्निरपेक्षो न स्यात् । ततश्च यद्येकमपि क्षणं तिष्ठेत् कालान्तरापेक्षया निरपेक्षत्वं बाध्येत । तस्मात् क्षणमात्रावस्थानेऽपि सापेक्षत्वसम्भवान्निरपेक्षत्वं 20 विरुद्बोपलब्ध्या विपॆक्षाद् व्यावर्त्यते" [ प्रमाणविनिश्चयटीका पृ० २९० B - २९१A]। १५ अत्राह अपेक्षितहेतवोऽपि विसभागक्षणादयोऽवश्यम्भाविनः । १ पट | २ पररूपस्य पटादेः || ३ उत्तरमाह ॥ सन् ।। ५ पटस्य ।। ६ आरोपितवस्तुस्वरूप ॥ ७ * ' धर्माणाम् ' इति प्रमाणविनिश्चये पाठः || ८ अत्र द्वयक्षरं व्यक्षरं वा किञ्चित् टिप्पणं 25 सूक्ष्माक्षरैर्लिखितं वर्तते, किन्तु तत् सम्यक् पठितुं न शक्यते । 'उत्पित्स' (?) 'उत्पाद्ये' (?) इति वा किञ्चिलिखितं भाति ॥ ९ कारणानि || १० ओस् [= विग्रहे षष्ठीद्विवचनान्तम् ] ॥ ११ पदार्थः । १२ विनाशभावम् ॥ १३ विनाश | १४ विवादपदः पदार्थोऽवश्यंभावविनाशे नियतो विनाशं प्रति अनपेक्षकारणत्वात् ॥ १५ हेतोरनैकान्तिकमुद्भावयति । १६ भोट[ = Tibetan ] भाषानुवादमध्येऽयं पाठः ॥ स्वोपलब्ध्या ।। १८ तद्भावानियतत्वात् ॥ १७ सापेक्ष Jain Education International 2010_05 For Private & Personal Use Only 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318