Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 248
________________ १८३ उत्पाद व्यय-ध्रौव्यमाधनम् । स्यादेवम्-यद्युत्तरपर्यायांशो विनाशस्तदा प्रदीप-तमैसादीनां नित्यैकान्तः स्यात् , तेषां भावरूपोत्तरपर्यायस्यादर्शनादिति । अत्रोच्यते-दीपादेरिति । आदि728 शब्दाभ्यां तमसाद्यालोकादिग्रहः । प्रदीपपरमाणवो हि विध्वस्तास्तमसपरमाणवो भवन्ति । तमसपरमाणवः पुनरालोकपरमाणवः । ननु यदा प्रद्योतनप्रभाप्रतानमध्य एवं प्रदीपः प्रचंस्य(स? ते तदा कथं तमसीभवेदिति । एवं मन्यते-नैकरूपमेव भावान्तरम् , 5 किन्तु क्वचित् कस्यचित् किमपि भवति, तत आलोकान्तःस्थितपदीपविध्वंसे आलोकान्तरपरमाणुरूपतैव भावान्तरम् । एवं सर्वत्रापि सर्वस्य भावान्तरमुत्प्रेक्ष्यम् , संतोऽवश्यं भावान्तरपरिणामनान्तरीयकत्वात् । एतेन यदप्युक्तं भट्टाचंटेन-"यदि भावान्तरं प्रध्वंसाभावो य एतेऽनुपजातविकाराः प्रदीप-बुद्धयादयो ध्वंसन्ते तेषां कतरद् भावान्तरं प्रध्वंसो व्यवस्थाप्येत" 10 हितविन्दुटीका पृ० ७९] इति, तत् परसिद्धान्तानवबोधबाधितमित्युपेक्षामहति । प्रागभावाभाव एव भावोद्भवः, न प्रधंसाभावाभावे । __अथ यदि मृत्पिण्डम्याभावो घटांशस्तदा तदभावे पिण्डोन्मञ्जनं कथं न भवतीति । उच्यते-प्रांगभावाभाव एव भावोद्भवो भवति, न प्रध्वंसस्याभावे । एवं मेन्यते-न यावानभावस्तावतः सर्वस्याप्यभावे भाव उन्मञ्जनि । अन्योन्याभावाभावे- 15 ऽप्युन्मजनप्रसङ्गात् । द्वौ घटौ परस्पराभावात्मको यदा विनश्यतस्तदा तेंदात्मकः परस्पराभावोऽपि विनश्यति, न च तयोरुत्मजनं दृश्यते, तस्माद्विशिष्टस्यैवाभावस्याभावे भावोद्भवः । स च प्रागभाव एव । यदि वा ऐकस्यां द्रव्यसन्तती "पूर्वपर्यायस्याभावांश "उत्तरपर्यायस्य प्रागभावः, उत्तरर्यायस्य पुनरभावांशः "पूर्वपर्यायस्य प्रध्वंसाभाव इति वस्तुगतिः । तत्र मृत्पिण्डस्य यो घैटाभिन्नः प्रध्वंसा- 20 73n भावो न तस्य प्रध्वंसो मृत्पिण्डाभिन्न एव, कपालानामेव तत्प्रध्वंसाभिन्नत्वात् , 73A १. पूर्वस्य ।। २ 'तमस'शब्द औणादिकोऽकारान्तः ॥ ३ सदाप्यवस्थानं स्यात् , न कदापि विनाश इत्यर्थः ।। ४ प्रदीदेम्तमसादिभाषी भावान्तरम् ॥ • मध्ये ॥ ६ विद्यमानस्य ॥ ७ उत्तरपर्यायः ॥ ८ पूर्वस्य ।। ९ बुदिर्हि आत्मधर्म इत्यामेव भावान्तरम् ॥ १० प्रागभावाभाव एय भावोद्भवो न प्रध्यमाभावाभावे ।। ११ . मन्यते इति यद्यपि पाठो हस्तलिखिते दृश्यते, तथापि तत्र अनुस्वारविन्दुः 25 किञ्चिद्रीनतेजाः, अतो मन्यते इति पाठोऽस्माभिरत्र स्वीकृतः ॥ १२ घटात्मकः १३ मृत्प्रध्वंसाभावात्मकघविनाशे मृत्पिण्डोत्पत्तिन भवति अविशिष्टविनाशवत्वात् । न हि यो योऽविशिशेऽभावविनाशस्तस्मिन् सति पूर्ववस्तूत्पत्तिर्यथा इतरेतराभावे ।। १४ मृत्पिण्डः, ततो घटः, ततः कपालानि । एवरूपायाम् || १५ सर्व वस्तु भावाभावात्मकम् , ततश्च भावांशोऽभावांशश्च प्रत्येक विचारणीयः ।।१६ कः? || १७ घट ।। १८ घट ॥१९ कः? ॥ २० मृत्पिण्ड ॥ २१ घटात्मकः ।। २२ घटामिन्नमृत्पिण्डप्रध्वंसस्य ॥ २३ घट || 30 Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318