Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
उत्पाद-व्यय-ध्रौव्यसाधनम् । स्यान्मतिः-न कथञ्चिदभेदाभावप्रयुक्त आलोकस्योपादानताविरहः, किं तर्हि ? उपादानलक्षणयोगाभावप्रयुक्तः। लक्षणं चेदम्-"जनकैराधेयातिशयस्य कार्यस्य समस्तविशेषकोडीकरणसमर्थ आत्मा यस्मादुत्पद्यते तदुपादानम् । यथा चक्षुरादिभ्यश्चक्षु
विज्ञानस्य समस्तोपकारमयं बोधरूपत्वं समनन्तरप्रत्ययादुत्पन्न मिति तदुपादानम्" 868 [ ] इति ।
अत्राप्युच्यते-उपादानलक्षणयोगविरहमप्यालोकस्य कथञ्चिदभेदाभावादेवावगच्छामः। अन्यथा तुल्येऽपि कारणत्वे किमिति समस्तविशेषक्रोडीकरणसमर्थ आत्मा कार्यस्य विवक्षितक्षणादेव भवति. नान्यस्मात् ?
एवं चानेनोऽप्युपादानलक्षणेन न दोष:-"अवस्थाभेदेऽपि यदेकाकारपरा१ ज्ञान प्रति ।। २ हेतुभिः ॥ ३ उत्पादितातिशयस्य ॥ ४ विषयपरिच्छेदतुल्याकारतादयो विशेषाः ॥ 10 ५ जनकेभ्यः ।। ६ आधेयातिशयस्य जायमानस्येति शेषः ॥ ७ विषयाद् विषयाकारता, इन्द्रियात् तद्ग्रहणपरिणामतादि ॥ ८ इन्द्रियादीनाम् ॥ ९ बोधरूपतास्वभावः ॥ १० पूर्वलक्षणम् अर्चटकृतम् , इदं तु अन्येन ग्रन्थकृता कृतम् ॥ * अत्रेदं बोध्यम्- अब टिप्पणकर्तुः किञ्चिदनवधान संजातमिति प्रतीयते । वस्तुत: 'पूर्वलक्षणमन्येन ग्रन्थकृता कृतम् , इद तु अचंटेन कृतम् इति टिप्पणं समीचीनं भाति अत्र । यत इदं लक्षणम् अर्घटकृतायां हेतुबिन्दुटीकायामुपलभ्यते, पूर्वलक्षणं तु हेतुबिन्दुटीकायां 15 नोपलभ्यते । हेतुबिन्दुटीकायामीदृशोऽत्र पाठ:
"नन्वेकस्याः सामग्रया अनेकस्य भावे सामग्रयन्तरजन्येभ्यो भवतु मेदः, परस्परतस्तु कथम् ? । तदतद्रूपहेतुजवादि भावास्तदतदपिण इष्यन्ते । तत्र यदा चक्ष-रूप-मनस्कारेभ्यो विज्ञानजन्म तदा चक्षरूपक्षणयोरपि भावाद् विज्ञानेनाभिन्नजत्वात् तयोविज्ञानात्मता, विज्ञानस्य वा तद्रूपता कथं न प्रसज्येत ! । आह च"तदतपिणो भावास्तदतपहेतुजाः । ।
20 तद्रूपादि किमशानं विज्ञानाभिन्नहेतु जम् ।।" [प्रमाणवा. २.२५१] इति । नैष दोषः । तेषां यथास्वं स्वभावमेदेन निमित्तोपादानतया तदुपयोगात् । मनस्कारो हि विज्ञानस्योपादानकारणम् । चक्षुषस्तु स्वविशनजननयोग्यस्य जन्मनि सहकारिकारणम् । एवमितरत्रापि यथायोगं वाच्यम् । ततोऽन्याहशी सामग्री चक्षुःक्षणस्य जानका, अन्यादृशी य विज्ञानादेरिति तद्वलक्षण्यादेव कार्याणां वलक्षण्यम् ।
____ स्यादेतत्-सर्वेषामन्वयव्यतिरेकावनुविधीयते तदा चक्षुरादिक्षणरिति कुतोऽयं भेदः- इहोपादानभावेनेदमुपयुज्यते, अन्यत्र तु सहकारिभावेनेति ।। बोधरूपतादेरनुकाराननुकाराभ्यां तद्भावे न्यभिचाराव्यभिचारतश्र । तथाहि-विज्ञानं मनस्कारस्य बोधरूपतामनुकरोति, न चक्षुरादे डादिभावम् । एवमन्यदपि प्रत्येयम् । नियमेन च विज्ञानमात्रभावे समनन्तरप्रत्ययस्य व्यापारो न चक्षुरादेः । चक्षुःक्षणान्तरोदये च पूर्वभाविनश्चक्षुषो न स्वविज्ञानयोग्यताहेतोः समनन्तरप्रत्ययस्य । एवं रूपस्यापि वाच्यम् । तस्माद- 30 वस्थाभेदेऽपि यद् एकाकारपरामर्ष (श)प्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यप्रसूतिनिमित्तं तद् उपादानकारणम् । यत् सन्तानान्तरे प्रागवस्थापेक्षविशेषोदयनिवन्धनं तत् सहकारिकारणम्। सा चेयं भावानां स्वहेतुपरम्परायाता प्रकृति र्यया किञ्चित् कार्य स्वसन्तानव्यवस्थानिबन्धनं जनय
25
२५
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318