Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
उत्पाद व्यय-धोव्यसाधनम् । न चैवम् , अतो न सदृशापरापरोल्पत्तितो ज्ञानेनुवृत्ताकारः, किं तर्हि ? वस्तुगतपारमार्थिकैकत्वात् ।
ननु स्वलक्षणग्राहि निर्विकल्पकं व्यावृत्ताकारमेव । यः पुनरयमनुवृत्ताकारः स भ्रान्तविकल्पाकारत्वादप्रमाणमेवेति न वस्तुन्यनुवृत्ताकारः सैन् सिध्यतीति । 838 नन्वयमनुवृत्ताकारो विकल्पः कुतो भ्रान्तः ? अविद्यमानस्यानुवृत्ताकारम्य ग्रहणादिति 5
चेत् , कुतः पुनरविद्यमानत्वं वस्तुन्यनुवृत्ताकारस्य ? त्रिकालावस्थायित्वयक्रियाऽयोगादिति चेत् , ननु त्रिकालावस्थायित्वेऽपि सहकारिजनितपरिणामविशेषात् क्रमयोगपद्याभ्यामर्थक्रिया युज्यत एव । एवं सत्यनित्यता म्यादिति चेत्, को वै कथञ्चित् तामपि नानुजानाति, पर्यायरूपतया तेस्या अपि भावात् । तम्मादेकान्तनित्यत्वेऽर्थक्रियाऽयोगो न कथञ्चिन्नित्यत्वे । एवं च मत्यनुवृत्ताकारो वस्तुगतः 10
परमार्थसन्नेव । परमार्थसत्परिच्छेदकस्य च विकल्पस्याभ्रान्तत्वेन तद्गताकारोऽपि 84A प्रमाणमेवेति सिद्धं प्रत्यक्षत एव सान्वयनाशि वस्तु ।।
अनुमानमप्युच्यते-पूर्वो घटक्षण उत्तरघटक्षणात् कथश्चिदभेदी, उपादानत्वेन कारणत्वात् । यः पुनः कथञ्चिदभेदी न भवति स उपादानत्वेन कारणमपि न भवति, यथाऽऽलोकः । उपादानत्वं हि कार्य कथश्चित् वधर्मारोपकत्वेन व्याप्तम् , तेच 15 सहकारिप्रत्ययानामपि प्रसङ्गादेकान्तभेदे सति न युज्यते ततस्तनिवर्तमानं स्वव्याप्यमुपादानत्वमपि निवर्तयतीति व्याप्तिसिद्धिः।
स्यादेवम्-भेदाविशेषेऽप्युपादानस्यैवेयं प्रतिनियता म्वधर्मारोपकत्वशक्तिन सहकारिणामिति । नन्वन्वयव्यतिरेकाभ्यां तुल्ये सर्वेषां कारणत्वे सर्वथा भेदे वोपा
दानस्य कथश्चित् कार्याभेदादन्यां प्रतिनियतां शक्तिं न विद्मः। "भेद-हेतुभावा- 20 848 विशेषेऽपीयमेवोपादानस्य कथञ्चित् स्वधर्मारोपकत्वे प्रतिनियता शक्तियदेतत् कथश्चित् कार्यादभिन्नं न तु सहकारिण इति ।
ननु भेद-हेतुभावों विशेषेऽपि सर्वेषामुपादानस्य प्रतिनियता शक्ति भेदनिबन्धना, किन्तु स्वकारणनिबन्धना। स्वकारणैरुपादानमेव स्वधर्मारोपकमुपजनितं १ स्वमसाधारणं सजातीयविजातीयव्यावृत्तं ।। २ वस्तुभूतः ॥ ३ आ[चार्यः॥ ४ वस्तुनः॥ ५ क्षणि- 25 कतेत्यर्थः ॥ ६ अनित्यतायाः॥ ७ विकल्पगतानुवृत्त्याकारोऽपि ॥ ८ परिणामित्वेन ।। ९ स्वधर्मारोपकत्वम् ॥ १० एकान्तभेदात् ॥ ११ स्वधर्मारोपकत्वम् ।। १२ • अत्र पञ्चाक्षरप्रमाणं सूक्ष्माक्षरैलिखितं टिप्पणमस्ति, किन्तु पठितुं न शक्यते। केवलं भेदा इति आधमक्षरद्वयं कथञ्चित् पठितुं शक्यते ॥१३ '६' [विग्रहे षष्ठयन्तम् ] ॥ १४ उपादानम् ॥ १५ '६' [-विग्रहे षष्ठयन्तम् ] ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318