Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 254
________________ उत्पाद - व्यय - ध्रौव्यसाधनम् । प्रमाणेन भवानवभासे सति भावावभासिनैव भवितव्यम् । अन्यथा हि निर्विषयतया प्रामाण्यमपजेह्यात्, भावाभावाभ्यां रहितस्य विषयस्यैवाभावात् । तस्मात् प्रतिसमयं निरन्वयनाशाभावोऽन्वयः । स च विषयवत्तया प्रामाण्यस्य व्यापनान्निरन्वयनाशानवभासिन प्रत्यक्षेण गृहीत एव, घटाभावाविषयत्वे घटविपयताया घटप्रत्यक्षस्याऽयन्नसिद्धत्वात् । १८९ अथवा कृतं कुटिलभणितिभिः, अकुटिलमेवाभिधीयते । घट एवान्वयांशः, मृद्द्रव्यरूपत्वात् । पर्यायानुगन्तुतया द्रव्यं ह्यन्वयांशः । तथा घट एव व्यावृत्तांशः, -31A पर्यायरूपत्वात् । अननुगन्तृतया पर्याया एव हि व्यावृत्तांशः । एवं च घटग्रहणपरिणामत्रता प्रत्यक्षेणान्वयांशो व्यावृत्तांशश्च गृहीत एव, तैयोर्घटस्वरूपानतिरिक्तत्वात्, ग्रहणे च पूर्वकालसम्बन्धविगम उत्तरकालसम्बन्धयोग्यता च गृहीता, तयोस्तंत्र 10 सम्भवात् । उभयकालसम्बद्धता पुनर्द्रव्यरूपस्यान्त्रयस्य पर्यायान्तरवत् स्वगतो धर्मः, द्रव्यस्यान्वयित्वेनोभयकालसम्बन्धितासम्भवात् । न चाखिलधर्माग्रहणे छत्रस्थज्ञानानां धर्मिणो विषया न भवन्ति । ततो यदि नाम प्रत्यक्षं वस्तु गृहत् त्रिकालसम्बद्धताव31B भासं न भवति तथाऽप्युक्तनीत्याऽन्वयांशविषयता न विरुध्यते । पुनरप्याह - " न रूपविशेषाविष्करणमन्तरेणास्ति प्रत्यक्षं किञ्चित् । ततः क 15 आकारोऽन्वयस्यावभासत इति निवेद्यताम् ।" [ ] [त् किमाकारावभास्येव प्रत्यक्षम् ? 'ओमिति चेत्, तर्हि स्पर्श-रस- गन्ध-शब्दानां किमाकारं प्रत्यक्षमिति भवानेव निवेदयतु । तस्मादाकारासम्भवाद्विषयग्रहणपरिणाम एव ज्ञानानां सर्वत्र विषयाकारः । स चान्वयग्राहिप्रत्यक्षस्याप्यस्ति । ततो यदुच्यते - "तेन प्रत्यक्षव्यापारेण नित्यताव्यवस्थापनम् किन्तु प्रतिभज्ञानादेव" [ ] इति, तदपाक्रियतेति 20 यत् किञ्चिदेतदित्युपरम्यते । Jain Education International 2010_05 5 तदेवमनुवृत्तांशस्य प्रत्यक्ष सिद्धत्वमुपपाद्य व्यावृत्तांशस्यापि प्रतिपादयतिचेति । एकेाऽनुवृत्तांशग्राहिण्येव, आकारभेदसंवेदनात् । मृदेकत्वेऽपि स्थासस्यान्य 1820 आकारो वेद्यते कोशादेवान्यः । नन्वयमनुवृत्तव्यावृत्तवस्तुग्राहिप्रत्ययो भ्रान्त एव सर्वभावानां स्वस्वभावाव- 25 १ निरन्वयनाशानवभास इत्यर्थः || २ प्रत्यक्षम् || ३ व्यापिकया || ४ यतः प्रत्यक्षस्य न घटाभावो विषय इति || ५ अनुवृत्तव्यावृत्तांशयोः || ६ अनुवृत्तव्यावृत्तांशात्मक घटवस्तुग्रहणे ॥ ७ अनुवृत्तव्यावृत्तांशात्मके वस्तुनि ॥ ८ न च वाच्यं प्रत्यक्षेण उभयकालसम्बन्वाग्रहणे धर्मिणोऽग्रहणम् ॥ ९ शङ्करः ॥ १० आ[चार्यः ] || २१ शङ्करः || १२ तदित्युपसंहारे बौद्धोक्तरेव || १३ प्रातिभज्ञानं चाप्रमाणं बौद्धस्य || १४ न च मृरेकत्वेऽपि स्वास- कोशादीनामेकैव संवित्तिः ॥ 30 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318