Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 259
________________ १९४ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे मप्रत्ययेन्धनतया स्वसन्ततिपतित कार्यप्रमूतिनिमित्तं तदुपादानकारणम्" [हेतुविन्दुका ०९५] इति । येतो यद्येकः परामर्श एकत्वबुद्धिस्तदा सा कथञ्चिदेकत्वनान्तरीयकैव । अथ सदृशस्तादृशो वा प्रत्ययः, सोऽसिद्ध एव, पूर्वोत्तरक्षणयोरेकत्वसंवेदनेन सदृशादिप्रत्ययस्यासंवेदनात् । न खलु बहुषु घटेष्विव तयोः सदृश874 बुद्धिरुन्मीलति । तस्मादनुमानतोऽपि सान्वयनाशित्वं भावेषु प्रसिध्यति । तदनुभवसिद्धोत्पाद-व्यय- ध्रौव्यसमुदयः कायः । विरोधः, असम्भवात् । तथैव प्रमाणभावाच्च । प्रमाणानुपपत्तिर्हि विरोधलक्ष्म । न चैवं तैदित्युपसंहरति । अनुभवः प्रत्यक्षम् । एतावता चोत्पादव्ययधौव्यात्मकत्वं सतो लक्षणमुक्तम्। नँ चैवमिति, नैवैवमेककालमेकत्रोत्पादव्ययधौव्याणि विरुध्यन्ते, 10 असम्भवाद् विरोधस्याघटनात् । वस्तूनां विरोधो हि परस्पराभावरूपत्वं वा स्वरूप सत्त्वासत्त्ववत्, परस्पराभावापादकत्वं वा शीतोष्णस्पर्शवत् परस्पराभाववत्त्वं वा दण्डित्वकुण्डलित्ववदिति त्रयी गतिः । तत्र नादिमस्य सम्भवः, एकान्तनित्यत्वानित्यत्वयोरेव तेद्रूपत्वात् । कथञ्चिन्नित्यत्वानित्यत्वयोश्चाभ्युपगमात् तयोश्च परस्पराभावरूपत्वाभावात् । अन्यथा कथञ्चिन्वव्याघातः । 87B यदि हि कथञ्चिनित्यत्वस्य कथञ्चिदनित्यत्वमभावः स्यात् तदा कथञ्चिनित्यत्वं सर्वत्र सर्वदा सर्वथा तत्परिहारेणावतिष्ठेत । न हि भावः स्वभावेन सह कचिदपि कदाचिदपि लेशतोऽपि सम्भवति । एवं च कथञ्चिमित्यत्वस्य कथञ्चित्त्वं व्याहन्येत, सर्वथाप्यनित्यत्वासम्भवेन सर्वथा नित्यत्वस्य भावात्, सर्वथाप्यपरित्यक्ता 9 Jain Education International 2010_05 5 नयपरं च सन्तानान्तरव्यपदेश निबन्धनमिति । तस्था एवं सामग्रया अवान्तर विशेषकृतत्वाच्चक्षू रूप-विज्ञानक्षणानां 20 परस्परतो वैलक्षण्यं न विरुध्यते ।" इति हेतुबिन्दुटीकायां पृ० ९४-९५ ॥ ११ वक्ष्यमाणेन ॥। १२ पूर्व घटज्ञानं पश्चात् परज्ञानमित्येवमवस्थाभेदेऽपि परं सर्वत्र 'ज्ञानं ज्ञानम्' इति प्रत्यय एको यस्मादुपजायते तदुपादानम्, तत्प्राचीनो ज्ञानक्षण एव ॥ १३ " उक्तयोर्लक्षणयोराद्यं लक्षणं दुर्बोधादुपसंहारव्याजेन स्पष्टयन्नाह तस्मादिति । स्वसन्ततिव्यवस्थैव कुतो येन त्पतित कार्यप्रसूतिनिमित्तं ज्ञातव्यमित्यपेक्षायां योज्यं यदेकाका रेति" इति पण्डित दुर्वेक मिश्रविरचिते हेतु बिन्दुटी कालोकं पृ० ३३३ ॥ 25 १ ज्ञान || २'६' [ = विग्रहे षष्ठयन्तम् ] || ३ त्रिस ॥ * अत्र त्रिसमासः = तृतीयः समासः, तत्पुरुष इत्यर्थो विवक्षितो भाति ॥ ४ आचार्यः ] ॥ ५ अत्र विकल्पद्रयम्- किमेकः परामर्श एकरवबुद्धिरुच्यते, किं वा सदृशस्तादृशो वेति ॥ ६ तदनुभवसिद्धांत्पादव्ययध्रोव्यसमुदयः कायः ॥ ७ न चैषं विरोधः ॥ ८ स्वरूपसत्त्वमसत्त्वाभावरूपम् || ९ परस्पराभावरूपविरोधरूपत्वात् ॥ १० कथञ्चिदनित्यत्वपरिहारेण ॥ ११ पदार्थ: ।। १२ स्वरूप सत्त्वेन || १३ ननु कथञ्चिन्नित्यत्वं कथञ्चिदनित्यत्वपरिहारेण स्थास्यति को दोष 30 इत्याशङ्कयाह- एवमिति । For Private & Personal Use Only 15 www.jainelibrary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318