Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 261
________________ १९६ स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे नापि तृतीयः सम्भवी, कृतकत्वानित्यत्वादेरपि परस्पराभाववत्वेन विरोधित्व89A प्रसङ्गात् । प्रकारान्तरं चाऽसम्भवादेव प्रत्याख्यायत । ____नवस्त्यनुपलम्भो नाम तुरीयः प्रकारः। न हि कथश्चिभित्यत्वाद्युपलभ्यत इति । न । असिद्धत्वात् , पूर्वपर्ययविनाशिनो द्रव्यत्वेनानुयायिनी घटादेः प्रत्यक्षत एवोपलम्भात् । एवं भेदाभेदा-मिलाप्यत्वानमिलाप्यत्व-सामान्यविशेषात्मकत्वादीनामपि 5 विरोधपरिहारो विमर्शनीयः । ____ सदसद्रूपतयोः पुनर्विरोधशर्केच नास्ति । घटरूपसत्त्वं हि स्वाभावेनैव विरुध्यते, न पुनः पटरूपसत्त्वाभावेन । ततो यदि घटः स्वरूपेण संस्तदानीमपि पररूपेणासंश्च भवेत् कि 89B नाम विरुध्येत? आत्मन एव भावाभावयाविरोधात् , भावाभावमात्रयोः पुनर्विरोधे सर्व सर्वात्मकं स्यात् । तच्च प्रत्यक्षेणैव वाध्यते। तस्मात् स्थितमेतत्-ये परस्पराभावरूपाः 10 परस्पराभावापादका वा तेषां विरोधो यथा स्वरूपसत्त्वभावाभावयोः शीतोष्णयोर्वा, न चैव कथश्चिन्नित्यत्वानित्यत्वादय इति विरोधासम्भवः । तथा चास्माभिरेवान्यत्रोक्तम् "निजाभिधेयप्रतिघातशङ्कया कथञ्चिदादीनि पैदान्यपि स्वतः । निवेशयन्त्यर्थगणे विरोधिनः प्रसह्य सत्त्वप्रभृतीन् गतक्रमम् ॥१॥ कथञ्चिदर्था हि संदाद्यपूर्णता विहन्यते सा प्रतियोग्यनाश्रितो । विधिनिषेधेन सेहस्थितौ स्थितस्ततो विरोधः परिपूर्णता यदि ॥२॥" ] इति । तदयं प्रमाणार्थः-ययोरविरोधस्तयोर्युगपदेकत्राप्यवस्थानं यथा रूपरसगन्धस्पर्शानामुपादानसहकारितयोर्वा । अविरोधश्च स्यात्कारलाञ्छनयोनित्यत्वानित्यत्वयो90A भैदाभेदयोरभिलाप्यत्वानभिलाप्यत्वयोः सामान्यविशेषात्मकत्वयोः सत्त्वासत्त्वयोवेति। 20 ततो विरोधासम्भवादुत्पादव्ययध्रौव्याणां युगपदेकत्रावस्थानं न विरुध्यते । तथैवेति न केवलं विरोधासम्भवादेकत्रककालं उत्पादव्ययध्रौव्याणि न विरुध्यन्ते तथा तथैव प्रमाणस्य प्रत्यक्षादेरुत्पादाच्च । हियस्मात् प्रमाणेन प्रत्यक्षादिनाऽनुपपत्तिरनुपलम्भो यस्तद् विरोधस्य लक्ष्म लक्षणम् , न हि विरोधो नाम पारमार्थिकः कस्यचित् केनापि सहास्ति । किन्तु यो यथा येन सह प्रत्यक्षादिना नोपलभ्यते 25 90B स तथा तेन सह विरुद्ध इति लोके व्यवहियते । यदाह १ सदृशपरिणामः ।। २ विसदृशपरिणामः ॥ ३ स्वरूपस्य ॥ ४ परस्परं पदार्थानां विलक्षणोपलक्षणात् ।। ५ 'कथञ्चित्'पदस्य इदमेवामिषेयं यद् युगपद् द्वावाँ ब्रूत इति ॥ ६ कर्तणि ।। ७ युगपत् || ८ '६' [विग्रहे षष्ठयन्तम् ] ।। ९ सहभावे ॥ १० नैयायिक प्रति ॥ ११ तथैव प्रमाणभावाच ॥ १२ प्रमाणानुपपत्तिर्हि विरोधलक्ष्म ॥ 15 30 Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318