Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
१७०
स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे सामर्थ्य कारकसाकल्यमेव क्रियते, तत्सद्भावे कार्यदर्शनात् । असामर्थ्य तु वैकल्यं 56A निवर्सते साकल्य-वैकल्ययोः परस्परं सहस्थितिविरोधात् । न च तेयोराविर्भाव-तिरोभावाभ्यां भावस्य तथाभावप्रसङ्गः" [
] इति, तदपि निरस्तम् । तथाहि-सहकारिणा यत् कार्य क्रियते तत्राकारकत्वप्रसङ्गाद् भावस्यापि व्यापारः परासाधारणः कश्चिदभ्युपेयः, स च पूर्व नासीत् । अन्यथा तदन्यथानुपपच्या सह- 5 कारिणामपि समिधानप्रेसङ्गात् तसद्भावेन पूर्वमपि कार्योत्पत्तिः स्यात् । स च व्यापारः सहकारिकृतस्तदन्वय-व्यतिरेकानुविधानात् । भेदे च सम्बन्धाभावादकारकस्वस्य तादवस्थ्यप्रसङ्गेनाभित्र एवासौ क्रियते । तथा नानित्यत्वमेव भावस्य, व्यापारवद् व्यापारिणोऽप्यभेदेन करणप्रसङ्गात् । कारकसाकल्यपक्षेऽप्ययमेव दोषः ।
अपि च, अनुपकारिणमपि सहकारिणमपेक्ष्य चेतनो भावः स्वेच्छावृत्तितया 10 समयवशात् क्रियासु प्रवर्तेतापि, अचेतनः पुनरनुपकारिसहकारिसन्निधाना-ऽसभिधान
योरविशिष्टः । तदयमन्धपदविन्यासवदसनिधानेऽपि सविधानमिति कार्ये प्रवर्तेत, 563 सविधानेऽप्यसभिधानमित्युदासीत, उपकाराधानप्रतोदाभावस्योभयत्रापि तुल्यत्वादिति । 57. अन्यस्त्वाह-"सहकारिमिन "हेतीविशेष आधीयते, न चानुपकारिणामनपेक्षा,
कार्यस्योभैयभावाधीनस्वभावत्वात् । एकैकस्माद् व्यभिचारादुभयाधीनजन्मत्वादुभयो- 15 हेतुता कल्प(लप्य ?)ते" [ ] इति । एतदपि न पेशलम् , कार्यस्य [भयाधीनत्वकल्पने कैवल्यावस्थायां हेतोरसामर्थ्य स्वतएवाभ्युपगतम् , कथमन्यथा कार्यमुभयमपेक्षत इति ।
तदेवं व्ययमुपपाद्य स्थितिमुपपादयति___तत् प्रतिक्षणं कथञ्चिद विकारिण एवार्थक्रिया । एकान्त- 20 क्षणिकेऽपि तदयोगात् , निरन्वयनाशिनै: कार्योत्पत्त्यभावात् । न हि निरुपाख्यस्य जन्माभिसम्बन्धः, सर्वतः सर्वस्यानुत्पादात् ।
तत् तस्मात् कथञ्चिन्न सर्वथा विकारिणो विनश्वरस्य । 'एकान्तेन क्षणिकेऽपि न केवलं नित्ये, तदयोगात् तस्या अर्थक्रियाया अघटनात् , निरन्वयनाशिनः सर्वथाऽपि १ साकल्यवैकल्ययोः ॥ २ कृत्वा ॥ ३ आविर्भावतिरोभाव ।। ४ व्यापार || ५ सहकारिणामभावे व्यापार- 25 स्याप्यभावः । कुशूलस्थस्यापि बीजस्य व्यापार श्वेदङ्गीकृतः सहकारिणामपि प्रसङ्गः ॥ ६ सहकारिसन्निधानसद्भावेन ॥७ ३' विग्रहे तृतीयान्तम् ] ॥ ८ यद् यदन्वयव्यतिरेकानुविधायि तत् तत्कार्यम् , यथा मृदन्वयम्यतिरेकानुविधायि घटादि मृत्कार्यम् ॥ ९ व्यापारः ॥ १० कारणस्य ।। ११ हेतुसहकारिद्वय ॥ १२ ५' [-पञ्चम्यन्तम् ] ॥ १३ तत् प्रतिक्षणं कनिद्विकारिण एवार्थक्रिया ॥ १४ एकान्तभणिकेऽपि तदयोगात् ॥ १५ निरम्पयनाशिनः कारिपत्यभावात् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318