Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
NA
१७६
स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे । गोचरमात्रसंवेदनात् । न ह्यगृहीतावधिनाऽवधिमत्त्वग्रहः । विशिष्टोऽपि हि स्वभावो नानवधिः । मा भूदविशिष्ट इति । अनुभवाविदितं च विकल्पयन् विकल्पः कथमुपादेयः स्यात् । तन्न कार्यकारणभावावगमः ।
तेदित्युपसंहरति, तत् तस्मान्न निरन्वयनाशिनो द्रव्यरूपतयाऽपि विनश्वरात् कारणात् । कार्योत्पत्तिर्घटते । 'कार्येति, एवं निरन्वयनाशाभ्युपगमे हेतु-फलभावावगमोऽपि न स्यात् , अन्वयिनः कार्यकारणकालानुगमवतो ग्राहकस्याभावात् । विज्ञानं हि पदार्थानां हेतुफलभावावगमोपायः । तच्च क्षणिकत्वात् कार्यकारणकालयोनिमेवेत्येकस्य प्राहकस्याभावः ।
अन्वयिनोऽभावेऽपि कथं कार्यकारणभावावगमो न भवतीति येत् , उच्यते- ।। प्रत्येकं स्वगोचरमात्रसंवेदनात् । अनिविज्ञानं ह्यग्निमात्रमेव परिच्छिनत्ति न धूमम् , तैदानी तस्यासत्त्वात् । धूमविज्ञानमप्येवम् , धूमकाले तस्याभावात् । न चाय
मस्य हेतुरिति कार्यकारणयोरप्रतिसन्धाने हेतुफलभावावगमो युक्तः । प्रतिसन्धान 60 चैकमुभयग्राहकमृते न घटत एव ।
स्यान्मतम्-अमिविज्ञानमग्नि परिच्छिन्द धूमकारणत्वमपि परिच्छिनत्ति । धूम- 15 विज्ञानमपि धर्म परिच्छन्ददनिकार्यत्वमपीत्येकस्य ग्राहकस्याभावेऽपि कार्यकारणभावावगमो घटत एवेति । तत्र, "हिर्यस्मानागृहीतविधिनाऽपरिच्छिन्नकार्यकारणेन ज्ञानेनाsवधिमत्त्वस्य कारणत्वस्य कार्यत्वस्य च ग्रहो भवति । अग्रेः कारणत्वं हि धूमावधिकं न पुननिरवधिकम् , धूमस्यापि कार्यत्वमग्न्यवधिकमेव । यच्च विज्ञानमवधिं न गृह्णाति तत् कथं तैद्ग्रहणनान्तरीयकमवधिमत् कारणत्वं कार्यत्वं वा गृहीयात् ? 28 तस्मादन्वयिनो ग्राहकस्याभावे कार्यकारणत्वावगमो नोपपद्यत एव ।
स्यान्मतिः-अमेधूमहेतुत्वं नाम विशिष्टः स्वभावः स्वपरिनिष्ठो न परापेक्षः, धूम64A स्याप्यग्निकार्यत्वमेवमेव । ततश्च वस्तुसामर्थ्यभाव्यनिनिर्विकल्पकं धमनिर्विकल्पकं च स्वं
स्वं विषयं विशिष्टस्वभावमेव परिच्छनत्ति, केवलं निश्चयेनाभिव्यज्यत इति स्वगोचरमात्रसंवेदनेऽप्यवधेरग्रहेऽपि च कार्यकारणभावावगमो घटत एवेति । तत्र । १ तन निरन्धयनाशिनः कार्यात्पत्तिः।। २ कार्यकारणभावावगमोऽप्येवं न स्यात् ॥ ३ अम्बयिनो ग्राहकस्याभावात् ॥ ४ बौध आह ॥ ५ अमिमात्रकाले ॥ ६ धूमस्य ।। ७ धूममात्रमेव परिच्छिनत्ति, न वहिम् ।। ८ वहेः ।। ९ क्षणिकवादेव ।। १० अमिः ॥ ११ धूमस्य ॥१२ उभयस्य कार्यकारणस्य प्राहक ॥ १३ न पगृधीतावधिनाऽवधिमरवग्रहः ॥ १४ अवधि ॥ १५ विकल्पेन ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318