Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे स्यात् , चः पराशङ्कां धनति । वह्निज्ञानेन वह्निमात्रं धूमज्ञानेनापि धूममात्रं परिच्छिन्नं न पुनरनयोः सावधिकं कारणत्वं कार्यत्वं च । एवं च सति ज्ञानद्वयाहितसंस्कारवशोत्पनो विकल्पो वबिधृमयोवह्नित्वं धूमत्वं च विकल्पयेदनुभवेन तयोरनु
भवात् । कार्यकारणभावं तु कथम् , तस्यानुभवेनाननुभवात् । यच्चानुभवाविदितं 66A स्वमनीषिकया विकल्पयति तदप्रमाणमेव । अन्यथा सामान्य त्रिकालावस्थायित्वादेरपि 5
प्रमाणोपपन्नत्वप्रसङ्गो भवतः स्यात् । तद्यावदनुभवेन विदितं विकल्पो विकल्पयति तावत् प्रमाणम् , यावत् पुनरविदितं तावत् सामान्यादिवदप्रमाणम् । कार्यकारणभावं चानुभवाविदितं विकल्पयति ततः सोऽप्यप्रमाणमेव । ततश्चाग्नि-धूमदर्शनेऽपि कार्यकारणभावानवगमात् कस्यचिदपि धूमादग्निपरिज्ञानं न स्यात् , कार्यकारणभावावगमस्यैव गमकतोपायत्वात् । न खलु बीजैवद्योग्यतया गमकं लिङ्गम् , किन्तु- 10 स्वसाध्येनाविनामावित्वेन निश्चितम् । अविनाभावित्वनिश्चयश्च स्वभावत्वावगमः कार्यत्वावगमो वा नान्यः । तदिति तस्मानिरन्वयनाशाभ्युपगमे कार्यकारणभावावगमो
न स्यादेव । 66B अपि च, यथैकान्तनित्यत्वे क्रम-योगपद्याभ्यामर्थक्रिया न घटते तथैकान्तक्षणिकत्वेऽपि, तत्र योगपद्याभावमाह
युगपत् कर्तृत्वमपि न स्यात् . एकरूपोद्भवस्यैकरूपत्वात् । हेतु-प्रत्ययत्वे अपि वस्तुसतो न निरंशस्य । अवस्तुत्वे तदवस्थः प्रसङ्गः ।
युगपदिति । प्रतिक्षणनिरन्वयनाशाभ्युपगमे न केवलं कार्योत्पत्तिः कार्यकारणभावावगमश्च न स्यात् , तथा कारणानां युगपदनेककार्यकर्तृत्वमपि, एकरूपोद्भवस्य 20 एकस्वभावकारणप्रभवस्यानेकस्यापि कार्यराशेरेकरूपत्वादेकस्वभावत्वप्रसङ्गात् । कारणवैसदृश्यप्रभवो हि कार्याणां वैसदृश्योदयः ?
स्यादेवम्-एकमपि कारणं क्वचिदुपादानभावेन चिच्च सहकारिभावेन व्याप्रियते, तत एकरूपत्वमसिद्धमेवेति । नन । यस्माद्धेतु-प्रत्ययत्वे अपि उपादानसहकारित्वे अपि वस्तुसती न निरंशस्य स्याताम् । निरन्वयनाशवादिनां हि मते 25
15
१ भादग्नेः ॥ २ यथाऽज्ञातमपि योग्यं बीजमफुरं जनयति ।। ३ तन्न कार्यकारणभावावगमः ॥ ४ युगपत् कर्तृत्वमपि न स्यात् ॥ ५ एररूपोद्भवस्येकरूपत्वात् ॥ ६ हेतु-प्रत्ययम्वे अपि म वस्तुसती निरशस्व ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318