Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
१६९
उत्पाद-व्यय-ध्रौव्यसाधनम् । एवं तर्हि पालगन्यामपि दोहसामर्थ्यमस्तु, गोप्रत्ययोत्पादकत्वादन्ते दोहदर्शनाञ्च । तथा च भवादृशा रन्ध्रान्वेषिणस्तदुग्धपानादोजस्विनो भवन्तु येन सूचिप्रवेशेऽपि मुसलं प्रवेशयितुमीशते । ननु बालगव्येव विजातत्वविशेषवती दोहं ददाति,
ततः को व्यभिचारः । एवं तर्हि कुशूलावस्थमेव बीजमुच्छूनावस्थामवाप्याड्डुरमुत्पाद55A यतीत्यत्र किमवद्यम् । न हि वयं बौद्धा इवैकान्तक्षणिकं वस्तु प्रतिपनीपद्यामहे स्म, 5
कथञ्चिदन्वयस्याप्यनुज्ञानात् । अत्रैव तु विप्रतिपत्तिः-त्वं व्यतिरिक्तसहकारिसभिधानलक्षणं विशेष प्रत्यशृणोः, वयं तु बीजस्वरूपनिवेशिनमभ्युपागमाम । तत्र वयं विजयिनः, अधिज्यधन्वनः प्रत्यक्षस्यास्मत्पाक्षिकत्वात् व्यतिरिक्तसहकारिसभिधानातिरिक्तस्यावयवशैथिल्यापरनाम्नो बीजस्वरूपाभिन्नस्योच्छ्रनत्वविशेषस्य पामरैरपि प्रत्यक्षलक्ष्यत्वात् । तथा प्रसङ्गविपर्यये यद्यडरप्रयोजकत्वं क्षित्यादिसन्निधाषिव साक्षात् 10 साध्यते नदा प्रत्यक्षबाधा, अथ परम्परया तदा सिद्धसाध्यता । न चैवं भवतामन्वयसिद्धिभिन्नस्यापि परम्पराकारणत्वात् , तस्मात् प्रसङ्गोऽपि प्रसङ्गविपर्ययोऽपि न नित्यैकान्ततां साधयति कथश्चिन्नाशवादिन इति ।
क्षित्यादिसन्निधौ याति बीजं शैथिल्यविक्रियाम् । प्रमाणं जगदित्यत्र न वयं पक्षपातिनः ॥ १ ॥ तथापि तार्किकम्मन्याः केचिदाहुरिंदं बुधाः । साहित्यमेव साहाय्यं सहायानां न विक्रिया ॥२॥ क्षणिकैकान्तसिद्धान्ते वीजैमडरकारणम् ।
स्थाने साधयितुं नाऽस्मास्वन्वयस्यानुमन्तुसु ॥ ३ ॥ इति यत् पुनाहियत-"विवादाध्यासितं बीजं सहकारिवैकल्यप्रयुक्ताङ्करादि- 20 कार्यवैकल्यम् , तेंदुत्पत्तिनिश्चयविषयीभूतबीजजातीयत्वात् , यत् पुनः सहकारिवैकल्यप्रयुक्ताकुरादिकार्यवैकल्यं न भवति न तदेवंम्भूतबीजजातीयं यथा शिलाशकलम् " [ ] इति, तदाकर्णनमपि नार्हति, अनैकान्तिकत्वात् । समवहितक्षित्यादिकं हि बीजमङ्कुरोत्पादात् सहकारिवैकल्यप्रयुक्ताकुरादिकार्यवैकल्यं न भवति, अथ चैवम्भूतवीजजातीयमिति ।।
___ तथा यदपि चावादि-"कि तस्य सहकारिणा क्रियते ? न किश्चित् । कि तहि ? तत्सद्भावे कार्यमेव, अन्यथा हि सहकारित्वायोगात् । यदिवा तस्य १ सहितानां मिलितानां भावः ॥ २ कुशूलस्थम् ॥ ३ युक्तम् ॥ ४ कुशूलस्थम् ॥ ५ तस्य अङ्कुरस्योत्पत्तिः, तस्या निश्चयः ॥ ६ अपि तु स्वरूपेण यद् यनननविकलं न तत् तज्जातीय यथा शिलेति ॥ ७
3c
550
25
25
अकरोत्पत्तिनिश्रयविषयीभूतबीजजातीयम् ॥
२२
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318