Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
त्यादि। यस्य यज्जातीयस्य विशेष एकदेशवृत्तिः तं तनातीयं तां जातिमिति यावत् । शिशपा शिंशपात्वं स्वभावहेतुना तादाव्यहेतुना विपर्यय इति । वृक्षस्वभावा वृक्षसामय्यन्तर्गतमामाचौका च शिंथपा यदि वृक्षमतिपतेत् तत्सामग्रीमतिपत्य वा जायेत तदा श्रात्मानमेवातिपतेत् खसामग्रीमेवातिपत्य जायतेति बाधक तस्येति। अङ्करकुर्वट्रपस्वभावस्तत्मामय्यन्तर्गतसामग्रीकश्च शालिरङ्करकुर्वद्रपं च शालिस्वभावं तत्मामय्यन्तर्गतसामग्रोकं च यदि तदतिपतेत् तत्सामग्रीमतिपत्य वा जायेत स्वात्मानमेवातिपतेत् खसामग्रीमेव चातिपत्य जायतेत्येवंरूपस्य विपर्यये बाधकस्येत्यर्थः । तदभावे विपर्यये बाधकामावे। अप्रयोजकत्वे अकरत्वावच्छिन्नकार्यताप्रतियोगिककारणातानवच्छेदकत्वे। अबौजादपौति। न च वैयधिकरण्यम् दृष्टापत्तिच बोजभित्रधरण्यादेस्तदुत्पादादिति वाच्यम् अङ्करलं यदि जातित्वे जन्यतावच्छेदकत्वे वा मति बौजमात्रवृत्तिधर्मावच्छिन्न कारणताप्रतियोगिककार्यतावच्छेदकं न स्यात् बौजजन्यान्यत्तिः स्यात् बोजासमवहितमामग्रीजन्यवृत्तिर्वा स्थादित्यत्र तात्पर्यात् अङ्कुरत्वं यदि बौनमात्रवृत्तिधर्मावच्छिनकारणताप्रतियोगिककार्यतावच्छेदकं न स्याद् अङ्कुरमात्रवृत्तिजातिर्न स्यादित्यत्र तात्पर्यमित्यन्ये ॥
बौजस्य विशेषः कथमबौजे भविष्यतीति चेत् तहि शालेविशेषः कथमशालौ स्यादिति शाले 'रङ्कुरानु
(१) वास्तौ भविष्य में काम को.-- था . १ ५०
For Private and Personal Use Only