Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
४५
वेव प्रवृत्तेम्तत्साधकानां द्वारत्वं । श्रुतिः “सदेव सौम्येदमग्र त्रासौदेकमेवाद्वितीयं तद्धक पारसदेवेदमग्र श्रासौदेकमेवाद्वितीयं तस्मादसतः सज्जायते कुतस्तु खलु सौम्यैवं स्यादिति होवाच कथमसतः सज्जायतेति सदेवेदमग्र श्रासौदेकमेवाद्वितीयं तदैवत बड़ स्यां प्रजायेयेति"। अस्य भाष्यं सदित्यस्तितामात्र वस्तु सूक्ष्म निर्विशेषं । एवशब्दोऽवधारणार्थः । किन्तदवधियत इत्याह । ददं जगनामरूपक्रियावत् विकृतमुपलभ्यते यत् सदेवासौत् । कदा अग्रे जगतः प्रागुत्पत्तेः । एकमिति सजातीयभेदनिषेधः । अद्वितीयमिति विजातीयभेदनिषेधः। एतस्मिन् प्रागत्पत्तेर्वस्तुनिरूपणे एके वैनाशिकाः प्राहुः असदभावमात्रं । श्रात्महनो नराम्या भिमानिनः । अत्यन्तरं
असुर्या नाम ते लोका अन्धेन तमसाऽऽताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ इति । सायेति। अतिरिकात्मसिद्धिमुद्दिश्य तच्छास्त्रप्रणयनात् । शक्रिः प्रकृतिः सत्त्वो महान् बुद्धितत्त्वरूपः। सुखाद्याश्रयतया महतो मूलकारणतया च प्रकृतेरभ्युपगमस्तन्मतानुयायिनाम् । श्रुत्यन्तरं “वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमसः परस्तात्" इति। तमसः प्रकृतेः। तत्प्रतिपादनाथ केवलात्मप्रतिपादनार्थ । श्रुतिः " एकोभवति न पश्यतौत्याहुरेकोभवति न जिघ्रतीत्याहुरेकोभवति न रसयत इत्याहुरेकोभवति न वदतीत्याहुरेकोभवति न श्टणोतोत्याहुरेकोभवति न मनुत इत्याहुरेकोभवति न स्पृशतोत्याहुरेकोभवति न विजानातौत्याहुः” इति। तत् किं द्रष्टत्वाद्यभावविशिष्टस्यात्मनो भावने श्रुतेस्तात्पर्य नेत्याह तहानार्थमिति । नातं नापि दैतमित्यादि
119
For Private and Personal Use Only
Loading... Page Navigation 1 ... 960 961 962 963 964 965 966