Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 929
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेक सटीक तावन्मात्रार्थ गदभिधानम् अत्रैवोपपाद्यदये उपपादकद्वयमाह । कथमन्यति । दरूहत्वादिति। नायं पक्ष इति षः । यदि तादृशानां वचनमेव मन्त्रस्तदा तद्वचनानामनेकत्वान्मन्त्रत्वन कम्योहः स्यात् । यदि तू चित्तथैर्यमात्र एवाष्टभुजाधुपयोगस्तदा यत्किञ्चिविषयवत्येन लिया चित्तम्ययं भवतीति मूर्तिविशेषो देवतात्वेन दुरूह इत्यर्थः : वेदा एव सर्वज्ञप्रणौता एव प्रमाणमेवेति पूर्वप्रघट्टक. साधितं नियमवयं हेतुत्रयोपरतमुपसंहरति । तम्मा दिति । रप, टौ । तर्काभ्यासः कुतर्काभ्यासः । तथा-क्षणिकत्वाद्यनुगुणानां कुतर्कत्वं । दरभ्यासः मनसो बहिावृत्तये योगशास्त्रेषु भाव्यवेनाभिहितम्य शून्यत्वादेः शास्त्रतात्पर्यापरिचयादाम्तवत्वनिश्चयः । चैत्यचौवरादि-चैत्यवन्दनचौवरपरित्यागादि । वेदादिविद्वेषिभिः किमिव तक्रमभिहितमत आह । न्यायेति । एकदेशसंवादेन भागान्तरे लोकानामाश्वासार्थमित्यर्थः । सर्वसाधारण्यः-सर्ववैदिकमन्त्रसाधारण्यो मूलं अस्माकं वैदिकेषु मन्त्रेषु प्रणवबीजानि दृष्ट्वा तत्प्रतिरूपका णि कल्पयित्वा स्वमन्त्रेषु ते प्रक्षिप्तवन्तः । क्वचिच्च वास्तवान्टे व बोजानि तद्दलाच्च कुतश्चित्तदीयमन्त्रादादित्यम्तम्भनादिकमिति । श्रद्धामात्रेण कथं चेत्या देवतात्वं तत्राह । श्रद्धेति । हस्तसमालोचः--कल्पना : तेषां यथायथं तत्तद्दोजाचरा दिपालोनि श्रद्धेयदेवतानामाङ्कितानि वाक्यान्येव मन्त्रत्वेन ते परिकल्पितवन्न इत्यर्थः । मन्त्रलेन परिकल्पितस्य वामात्रम्य जपात् क्लप्तायाश्च देवतायाः परिचिन्तनात् कदाचित् फलसिद्धेरसम्भावितत्वात् कथं तादृशकल्पनासम्भव इत्यत पाह। मत्येति। महर्षिभिरिवारमा भि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966