Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२
आत्मतत्त्वे सटीक
तत्प्राप्तिरिति चेत् । अत्र न नो विवादः । न ह्येकविंशतिप्रभेदभिन्नदुःखव्यतिरिक्ता अविद्या नाम । तद्विध्वंसनञ्च पुरुषार्थ इति प्रतिपादनादिति । दुरन्तं च तत् । तदभिसन्धेः सुखसंस्कारमहकारितया दुवे विशिष्टसुखाभिलाषिणो वैपयिकेऽपि प्रवृत्तिसंभवात् ।
लाभे मत्तकाशिन्या दृष्टा तिर्यक्षु कामिता | इति उदाहरणादिति ।
Acharya Shri Kailassagarsuri Gyanmandir
न
शङ्क० टौ० । न सत्यमिति । न परमार्थमदित्यर्थः । सुखत्वं न नित्यवृत्ति । ईश्वरगुणावृत्त्यात्मगुणवृत्तिजातित्वात् दुःखत्ववदिति भावः । योग्येति । सुखम्य च योग्यतैकनियतत्वादित्यर्थः । संविदिते सुखे दुःखे वा प्रमाणमस्तीति भावः । श्रुतिसंवेद्यत्वान्नासंविदितत्वमित्याह । श्रुतिरिति । संमारावस्थायां योग्यतायां सत्यामप्यनुपलम्भेन तद्बोधक नकाशादित्याह । योग्येति । ननु “ आनन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम्" इत्यादिश्रुतयः कथमुपपादनौया इत्यत श्राह । संभवे वेति । तथाभावप्रसङ्गादिति । ग्रावश्वनबोधकत्वप्रसङ्गादित्यर्थः । तथाच तद्वदेवेयमपि श्रुतिर्मोक्षावस्थायां दुःखात्यन्ताभावपरेति भावः । भवतु वा नित्यं सुखं तथापि न स पुरुषार्थः, अकाम्यत्वादित्याह । नापीति । काम्यताविरहे हेतुमाह । होति । ननु ममेदं नास्तौति भ्रान्या सदपि काम्यत एव । यथा
नित्यं विज्ञानमानन्दं ब्रह्म
29
6.
For Private and Personal Use Only
Loading... Page Navigation 1 ... 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966