Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 937
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२० आत्मतत्त्वविवेक मटौके बडतरेति। अनुकूलयन्तः प्रमाणयन्तः । ते विकिनः। अवेद्यत्वात् यावत् सत्त्वमजायमानत्वात् । कदाचितायमानत्वभव पुरुषार्थत्ते तन्त्रमित्यापायेनापङ्कते। प्रथममिति । विद्यते ज्ञायते । जायमानत्वमात्रं न तन्त्रं परन्तु साक्षाक्रियमाणत्वमित्याशयेनापते । नाध्यक्षेणेति । तदभावेति । प्रायश्चित्ते हि पापध्वंसं तत्साध्यदःखप्रागभावं वोद्दिश्य प्रवृत्तिः तदभयमपि नाध्यक्षरित्यर्थः । पुरुषार्थवे नोपलभिस्तन्त्रं परन्तु तद्योग्यता मा चाभावम्य योग्यप्रतियोगिकन्नम्, अस्ति च दुःखप्रागभावस्येदमित्याशङ्कने ! उपलब्धौति । दृषणया उत्कटरागेण । ननु भोजनयागादेरनिष्टमायासादिमपेक्ष्य नि-- स्वर्गादेर्बलवत्त्वान् प्रवर्तन्त इत्यत आह । मधुविषेति। तदनंअविवेकिनो हि मधुविषसम्पकमप्यन्नं मधमधुरत्याऽपालरमणीयं विषविषङ्गात्त सारयत मा वा मौमरत् उपभुन्म तावदापातमुच को हि हस्तगतं पादगतं करोतीति विचिन्य भुञ्जत इति । सन्ति चेति । तदनं-विवेकिनस्त्वायतिमालोचयन वर्गमपि कुपितफलिफणामडलच्छायप्रतिममित्यपजहतौति । वास्तवं समत्वमपि नास्तोत्याह । न चेति । कण्टकादौति । आदिपदान खगाघातादिपरिग्रहः । नरकादेरप्युपलक्षक स्वर्गादौति । तदनं स्वर्गेऽपि पातभौतस्य क्षयिणो म्ति निई तिः ॥ इति । स्वन्तः शुभोदर्कः। अपरावृत्तेः पुनर्दःखम्यानुत्पत्तः । अनर्थति । वासना अभिसन्धिश्च कामना । यथाहि सुखलिमूनां सत्यपि सुखोपभोगे भूयोभूयः सुखे तदपाये च कामना जायते अन्लाभे चानिषिद्बस्योपायस्य निषिद्धेऽपि यथा कामुकाना म्वदाराणामन्नामे For Private and Personal Use Only

Loading...

Page Navigation
1 ... 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966