Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३६
या सतत्त्वविवेक मटौक
परस्तादित्यादि तड्डानाय नान्यत् मदित्यादि। ततः केवल आत्मा प्रकाशते यमाश्रित्यादैतमतोपमहारः, तत्यतिपादनार्थं यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेति, सा चावस्था न हेया। तत्प्रतिपादनार्थं न पश्यतीत्याहुरेकीभवतीत्यादि तहानार्थ नातं नापि हैतमित्यादि। ततः समस्तसंस्काराभिभवात् केवलोऽपि न विकल्प्यते यमाश्रित्य चरमवेदान्तोपमंहारः ॥ मोक्षनगरगोपुरायमाणत्वात् । निर्वाणं तु तस्याः स्वयमेव, यमाश्रित्य न्यायदर्शनोपसंहारः ततप्रतिपादनार्थ अथ यो निष्काम आत्मकामातकामः स ब्रह्मैव सन् ब्रह्माप्यति न तस्य प्राणा उत्क्रान्ति तचैव समवलौयन्त इत्यादौनि। तस्मादम्बामकामोऽप्यपहाराणि विहाय हारैरेव प्रविशेत् यतो मार्गविमार्गसंमोहमाशङ्कमानरुच्यते लक्ष्येगा धनुषां योग इति ।
शाङ्क० टी० । इदानौं दर्शनानामेकवाक्यतां द्रढयितुं प्रतिपत्तिचतुष्टयोत्पादनक्रममुपदिशति। श्रुतेरिति। श्रुतेरुपनिषत्प्रपञ्चात्। श्रात्मानं श्रुत्वा, समनुक्रानावपुषो न्यायादनेन ग्रन्थेन सम्यक्प्रकारेणानुकान्तमुपक्रान्तं वपुः शरीरं यस्य तादृशा निश्चित्य । उपासोत निरन्तरमनुचिन्तयेन्निदिध्यासनविषयं कुर्यादित्यर्थः । किंभूतमात्मानमुपासौतेत्यत आह । विहतहेययतिकर मिति । प्रात्मशरोरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषोत्यभावफलदःखापवर्गषु द्वादशा--
For Private and Personal Use Only
Loading... Page Navigation 1 ... 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966