Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 958
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अनुपलम्भवादः । Acharya Shri Kailassagarsuri Gyanmandir ६४२ न्तर पर्यवसानादनादेयतया विमार्गत्वात् । लक्ष्येण धनुः संयोगः कदाचिदेवोपपद्यते इति शेषः । लक्ष्यप्रापको धनुर्मार्गों यदि भवतौति । तथा चायमेव मार्गस्तथेति भावः । टौ० । योगेति । भगौ ० योगश्चित्तम्यापेक्षितम्यैर्यहेतुर् वृत्तिनिरोधः । तदुपायानुष्ठानबोधकपातञ्जलादिरीत्येत्यर्थः । श्रद्धा फन्नावश्यन्ता निश्चयः । मो - विषयानौत्सुक्यं हम इन्द्रियजयो दुःखमहिष्णता वा विरामो - निवृत्तिलतलो धर्मः विषयेष्वसंप्रत्ययो वा, एषामेकोऽदितौयो मुख्यो वा विभवः सम्पद्यस्य स तथा । तथा च योगजात्मसाक्षात्कारि सहकार्यभावान्न मननानन्तरमेव मोक्ष इत्यर्थः । नन्वेवं स्वर्गादौ दुःखत्वेन तत्त्वे तु यागादिप्रवर्तकानां वेदभागानां तयवस्थापकानां शास्त्राणां च विरोध इत्यविरोधाय ध्यानक्रममेव तेषां काष्ठामाह । उपास्यमान इति । बहिरर्था श्रात्मभिन्नाः । यः स्वर्गार्थी तं प्रति यागादे: साधनत्वमुक्तं । मुमुतुं प्रति यद्यप्यस्य हेयत्वमुक्तं स्थानान्तरे, सर्वस्य त्यागप्रतिपादनात, तथापि पुरुषेच्छानुरोधात्तन्नोक्रमित्याह । उपसंहार इति । समुत्थानं एतावदेव विश्वमिति व्यामोहात् । ननु प्रबलतरविषयदोषदर्शनं न तेषां कुत इत्यत श्राह । पराञ्चौति । दृष्टिरियं रागप्रवलेयमित्यर्थः । तत्प्रतिपादनार्थं तद्भानार्थमित्युपसंहारोऽथोनयो मूलतया सर्वत्र योज्यम् । अथेति । भासत इत्यन्वौयते । उभयरूपभासनादाभेदोऽस्तु तावतापि मोक्षोपपत्तेरधिकारनिरूपणमुपसंहारः । समुत्थानञ्च भेदे विषयत्वव्यवस्था विरहाज्ज्ञानविषययोरभेदाभि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 956 957 958 959 960 961 962 963 964 965 966