Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 956
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनपलम्भवादः । त्वाभिमानिभिर्दिगम्बरादिभिः शून्यतानेराम्या दः सिद्धान्तौ कतत्वात् । ननु नत्र पाखण्डप्रतारणायव सुरगुरोः का श्रुतिमनं, का च यामम्य प्रपञ्चभागे अनाम्याहेतु रित्यत शाह । अमदेवेति । नन्वेवममदेवेति सर्वमायातमिति नात्मोपासनेत्यत आह । अन्धं तमः प्रविशन्तौति । अात्महन इति । अात्मानभ्युपगन्तार इत्यर्थः । ततो विवेक इति । अर्थादात्मन इत्यर्थः । प्रकाशत इत्यप्यनुधननीयं । तद्विवेकायैव कपिलस्य प्रकृतिपुरुषविभागाय सूत्राणौत्यर्थः । अम्य सांख्यदर्शनम्य मननेन परिच्छिद्यमानम्यात्मनः स्मर्यमाणेभ्यो बहिरर्थभ्यः स्वयमेव भेदं प्रतिपद्यते यस्यामवम्यायां तम्यां समुत्थानमिति भावः । प्रकृते परम्ता दिति । अर्थप्रसवित्री तावत् प्रकृतिः प्रकृतेः परम्तात् पुरुषरतु कूटस्थनित्य इत्यर्थप्रतिपादिका श्रुतिः । नन्वियमप्यवभ्या इयव मनमा प्रतियोगित्वेन तदानौं प्रकृतिपरिमाणादौनां ग्रहणादित्यत आह । ततः कंवल्ल इनि । अद्वैतेति । एकमेवाद्वितीयं ब्रह्मेति मतोपसंहार इत्यर्थः । इयमवस्था न पश्यतीत्यादिनोका! नचियमप्यवस्था हेयेव द्रष्टत्वाभाववत्तयात्मनः प्रतिपादनादत आह । नद्धानार्थमिति । इयमप्यवस्था नाद्वैतं न वा तमित्यादिना तिरस्कार्यत्वेनाभिमता दनादताभ्यामपि विदण्डिमतानुप्रवेशात् । द्वैताद्वैतविचारोदासौनेन ननसा केवलात्ममाक्षात्कार हाभिमत इत्यर्थः। तत इति। केवलात्मसाक्षात्कारावस्थायां युनानन्य योगिनः मतामनमिथ्याज्ञानसमुन्मूलनात् । केवलोऽपि न विकल्यते । न सविकन्यकेन विषयौक्रियत इत्यर्थः । किं तु निर्विकल्पकमात्रमात्मन्युदेति । तदुक्तं यदा पुनरात्मा निर्विकल्पके चेतमि भासते तदाऽपवर्ग दति। अत एव च चरम For Private and Personal Use Only

Loading...

Page Navigation
1 ... 954 955 956 957 958 959 960 961 962 963 964 965 966