Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यनुपलम्भवादः
विधप्रमेयेनत्यन्नवज्यं यत् प्रमेयदशकं तद्व्यतिकरस्तत्संबन्धो विहतो यम्य तादृशं केवल मित्यर्थः । यादृशस्तदुपासनाधिकारी तमाह । श्रद्धति। श्रद्धा-बदबोधिते फलावश्यंभावनिश्चयः । शमः-निर्विकारमनस्कता। दमः--व्रतादिना कायक्लेशमहिष्णता। विरामःउपन्नधेष्वपि विषयेष्वलंप्रत्ययो वैराग्यमिति यावत् । स एवैको विभवः सामग्री यम्येत्यर्थः । किमर्थमुपासौतेत्यत श्राह । भवोच्छित्य-संसारोच्छेदाय । ननु श्रद्धाशमदमादिसम्पत्तिदर्लभेत्यत आह । चित्तेति। चित्तस्य मनमः प्रणिधिः प्रणिधानं निरिन्द्रियप्रदेशऽवस्थानं । तदर्थविहितैयोगिविधिभिरित्यर्थः । योगविधिभिरूपासौतेति वा सम्बन्धः । योगविधयश्च पतञ्जलिपादोपदिष्टाः। योगविधिश्चाक्षपादेनापि चतुर्थाध्यायशेषेऽभ्यनुज्ञातः यदाह । तं मुशियमब्रह्मचारिभिः श्रेयोर्थिभिरनयिभिरभ्युपेयादित्यत्वा योगाचात्मविध्यपायैरिति च ।
ननु दर्शनानां वैमत्यात् कथमुपासना स्थादित्यत श्राह । उपाम्यमान इति । प्रात्मश्रवणा, जैमिनिमहर्षिणा श्रुतावनुश्रीयमाणायां कर्मकाण्डप्रतिपादिका एव श्रुतयः प्रथमं प्राप्ताः । तत्र च ग्रामकामो यजेत । पशुकामश्चित्रया यजेत । पुचकामः पुरेश्या यजेतेत्यादिदानाद्वामपश्वादयो बहिरा कथं स्थरित्याकाङ्क्षायां कर्ममौमामा प्रणौता । न तु ब्रह्मकाण्डे तस्यौदास्यमित्याह । बहिरा इति । अत एव बहिरर्थमात्रमधिकृत्य वृहस्पतिनापि चार्वाकमतमुत्थापितं नाप्रत्यक्षप्रमाणमिति । न तु तस्याप्यात्मोपासनौदाम्यमिति । ननु सुरगुरोरत्र कौदृशो वेदभागो भूलत्वेनाभिमत इत्यत आह । तत्प्रतिपादनार्थमिति । “पराञ्चि खानि
For Private and Personal Use Only
Loading... Page Navigation 1 ... 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966