Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६.३४
आत्मतत्त्वविवेक मटोक
बहुवचनप्रयोजनम् । अनुभवमिति । अहं सुखों अहं जानामौत्यनुभवे तदुभयवत्ताप्रतौतेः। माध्यस्थ्यं स्वपचे रागाभावः । नैयायिकोऽसि चेदिति न्यायसिद्धेन विप्रतिपद्यमे चेदित्यर्थः । (१)नन्वागमविरुद्धोऽयं न्यायः, श्रागमेन नित्यस्य ज्ञानस्य सुखस्य च प्रतिपादनादित्यत पाह। तदतिरिक्त इति । वैषयिकज्ञानातिरिके पात्मनौत्यर्थः । अनुग्रहेति । अनुग्रहः स्वीयवेन विज्ञानं कोऽयं येनानुग्रहादिकार्य जन्यते तदेव सुखं न हि त्वदभिमतेन सुखेन तजन्यते । यत्ततानमर्थप्रवणं स्मृतिसंस्कारजनकं तदेव ज्ञानव्यवहारविषय इत्यर्थः । तदभावश्चात्मनौति । मुकावस्थायामिति पोषः ।
__ रघु० टौ । स्वप्रकाशसुखरूपस्यात्मनः कुतो दःखादिसम्भावनेत्याशयेन पृच्छति । प्रात्मा विति । श्राद्धः श्रद्धावान्, अविवेचितश्रुत्यर्थः, श्रद्धालुः । मध्यस्थः-न्यायागमयोरपक्षपाती। अनुभवमिति । अहं जाने अहं सुखौ मम ज्ञानं मम मुखमित्यादिको ह्यनुभवो न त्वहं ज्ञानमहं सुखमित्यादिः। नैयायिको न्यायरुचिः । मिथो विरुद्धार्थानां श्रुतीनां विना न्यायं तात्पर्यम्य दरवधारणत्वात् । वैषयिकं विषयादिजन्यम् । तयवहारबौ सुखव्यवहारबौ ! श्रात्मनौति । अयम्भावः । जीवात्मा तावत् सुखज्ञानविरुद्धस्वभावो ज्ञानेच्छाद्वेषप्रयनसुखदःखवान् अनुभवबलेन धर्माधर्मवांश्च न्यायागमाभ्यां सिद्धः । तत्र च बाधिते मिथो विरुद्धस्वभावाभ्यां
(१) ननु वैषयिकसुखज्ञानातिरिक्तसुखज्ञान स्वभाव गवाऽऽत्माऽस्तु अत माह तदतिरिक्त इति २ पु. पा० ।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966