Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३२
यात्मतत्त्वविवेक मटौके
अपरे तु नित्यसुखा भिव्य क्रिर्मुनिः । न च संसारिणां नित्यसुखे मानाभावः ।
" अानन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम् " ॥ दति श्रुतेरेव मानत्वात् । परमात्मनो बन्धवन्मोक्षभ्याप्यभावात् । आनन्द मिति श्रोतो लिङ्ग परित्यागः रूपं धर्मः, अग्न्ययाच - प्रत्ययान्तवेनानन्दयुक्तं म्वरूपमिति वार्थः । मोक्षे तदीययावटुरितमन्नानविनाशे। तथा च श्रुतिः
तावदेवाम्य चिरं यावन विमोक्ष्ये अथ सम्पत्म्य इति । न विमोच्ये न विमोक्ष्यते उपात्तद् रितराणाः भम्यस्ये मम्पत्य ते कैवन्येनेति प्रतिष्ठा च साक्षा क्रियमाणत्वं संमा रितादणायां मोऽप्यानन्दम्यानुपलभ्यमानत्वेनामत्कल्प वात्। मनपि योग्यः कथं तदानों न ग्टह्यत इति चेत् । अन्य यानुपपत्त्या दरितम्य प्रतिबन्धकवकन्पनात् । ग्टह्यते तु तत्व ज्ञानेनात्य भोगद्वारा वा दुरितम्य विना" । अस्तु वा तत्त्वज्ञानमेव तत्मा क्षात्कारम्य कारणं स च तत्त्वज्ञानेनादृष्ट द्वारा जन्य ते अदृष्टान्तरम्य तदजनकत्वात् । जन्यभावमा बम्ब अदृष्ट जन्यत्वात् । जन्यसुखसानात्कारमात्रस्य धर्मजन्यत्वात् । अविनग्यदवयमेव चादृष्टं भावजनकं अन्य या भोगेन विनाश्यमानाद पि तम्माभोगान्तरोत्पादप्रसङ्गात् । अम्न वा विनम्य - दवम्यमपि तत् तया । जायतां चैकसाक्षात्कारादनन्तरमपरः । नाश्यतां चादिमोऽन्यन म्वरूपयोग्यम्यापि तम्य न नागोपधायकत्वं । सहकारिविरहात् । कारणना गाम्य च न जानना शकत्वं । व्यभिचारात् । कल्प्यतां वा तत्वज्ञानध्वंसा दिकमेव किञ्चित्माक्षात्कारविनाशप्रतिबन्धकं । निविपातां वा भावत्ववत् नित्यसुख
For Private and Personal Use Only
Loading... Page Navigation 1 ... 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966