Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 947
________________ Shri Mahavir Jain Aradhana Kendra ३० www.kobatirth.org व्यत्मतत्त्वविवेके सटीके धर्मनाशकतायाः श्रुतिस्मृतिसिद्धत्वेनात्यैव तत एव तनाशात् । यथाहि भौते पाथसि पौते तृषा शाम्यति शीतलतरं सरोऽवगाढवतो निदाघदुःखं व्यपेतीत्यादी जलपानादेस्तृषाद्युपशमहेतुत्वं स्वरसतः प्रतीयते तथा << Acharya Shri Kailassagarsuri Gyanmandir भिद्यते हृदयग्रन्थिरिच्छद्यन्ते सर्वसंशयाः । चौयते चाऽस्य कर्माणि तस्मिन् दृष्टे परावरे ॥ तद्यथेषीकालमौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाद्मानः प्रदूयन्ते श्रस्यात्मविदः ” । तत्त्व इत्यादिश्रुतावप्यात्मज्ञानस्य पापादिनाशकत्वं न चाऽन्तरेण बलवत्तरं बाधकमपाकर्तुमौशामहे स्वरससिद्धं श्रुतेरर्थम् । श्रथ (१) क्लृप्तकारणभावभोगद्वारेव सम्भवति तत्त्वज्ञानस्य कर्मनाशकत्वे साचातथात्वं न कल्प्यते कल्पनागौरवप्रसङ्गादिति चेत् । न । ज्ञानस्य भोगाजनकत्वात् । कायारण्य निर्माणद्वारा तत्तथेति चेत् । न । तत्रापि तस्याहेतुत्वात् । विनैवात्मतत्त्वज्ञानं तपोयोगर्द्धिप्रभावादेव सौभरिप्रभृतीनां कायारण्यनिर्मातृत्वात् । तथात्वेऽपि तत्त्वज्ञानस्य व्यभिचारेण जनकताया बाधितत्वात् । दुर्घटख भोगेन कर्मणां चयादपवर्गः । श्रनन्तानां विषमविपाकसमयानां कर्मणां युगपट्टत्तिनिरोधवद् युगपट्टत्तिलाभसम्भवेऽपि कल्पशतादिक्रमकालभोग्यनरकसन्तान जनकानां कर्मणामचिरकालीनभोगेन नाशयितुमशक्यत्वात् । न च तावत्सयनरकजनकत्वमेव तेषां श्रुत्या तथात्वाबोधनात् । तस्य तावदेव चिरमित्यादि श्रुत्यात्मविदोऽपि भोगेन (१) क्लमकारणभोग इति २ पु० "या • For Private and Personal Use Only I

Loading...

Page Navigation
1 ... 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966