Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
ह३१
कर्मणां यो बोध्यत इति चेत्तम्याः प्रारब्धशरीरकर्मविषयत्वात् । अन्यथा विरोधप्रसङ्गात् । अत एव भोगेन वितरे चपयित्वेति वाक्यशेषोऽपि । दूतरे प्रारब्धशरीरे पापपुण्ये । श्रत्रयच्च भगवान् बादरायणोऽपि । तदधिगम उत्तरपूर्वाद्ययोरमेव विनाशौ तापदेशात् । भोगेन वितरे चपयित्वा सम्पद्यत इति । तस्याऽऽत्मनोऽधिगमे उत्तरस्याद्यस्याशेषः पूर्वस्य विनाशः श्रशेषव्यपदेशः यथा पुष्कर पलाश आपो न ते एवमेवंविदि पापकं कर्म न श्लिष्यत दूति । एवंविदि श्रात्मतत्त्वविदि । दर्शितौ च विनाशव्यपदेशौ वेदेषु पुराणेषु च । श्रविशेषेण पुनरात्मज्ञानस्य कर्मनाशकत्वे हिरण्यगर्भमनूदानकप्रम्टतीनामात्मज्ञानत्रतां चिरतरकालजीवित्वं न स्यात् । श्रूयते चैषां श्रुतिस्मृतौतिहासपुराणेषु तत्त्वज्ञता महाकल्पकल्पमन्वन्तरादिजौविता चेति । अवगम्यते च यथा पुष्करपलाश इत्यादिश्रुतितोऽप्यात्मतत्त्वविदोऽपि देहादिमत्त्वम् । एवं च तत्त्वज्ञानेन कर्मणि नाशयितव्ये प्रारब्धशरीरं कर्म प्रतिबन्धकं, भोगेन च तस्मिन् विनष्टे तदात्मकात्तत्समकालीनाद्वा तत्त्वज्ञानाद्विद्यमाना खिलपापपुण्यविनाशः । इत्थमेव च तावदेवेत्यादिश्रुतिबोधितं भोगजन्यकर्मनाशानन्तर्य्यं मुक्तेरुपपद्यत इति वदन्ति ।
स्वौयदुरितसामान्यध्वंसो मोचः स चातिरिक्तः सामान्याभावो न भोगादेः साध्यः । श्रपि तु तत्त्वज्ञानस्यैवेत्यपि केचित् । रौतिरुवानुसर्तव्या ।
स्वसमानाधिकरणदुःखाधिकरणक्षणावृत्तिर्दुःखध्वंसः स्वौयदुःखसामान्यध्वंसो वा मोक्षः तस्य चोत्कटतरेच्छा विषयत्वात् तत्साधनतया प्रतियोगिनो दुःखस्याप्युपादेयत्वमित्यपि कश्चित् ।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966