Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
१२१
परदारेष सा च कामना अनर्थहेतुरिति सुखकामनानर्थकामनानकूला न तथा दुःखात्यन्तविमोक्षकामनेत्यर्थः ।
नित्यं तु सुखं न सत्यं । योग्यानुपलम्भबाधितत्वात्। श्रतिस्तच मानमिति चेत् । न। योग्यानुपलब्धि बाधिते तदनवकाशात् । अवकाशे वा') ग्रावप्लवनश्रुतेरपि तथाभावप्रसङ्गात्। नापि काम्यं सदातनत्वात्। न हि यद्यस्यास्ति स तत् कामराते, मान्तरेवं, कण्ठस्थचामौकरवदिति चेत् । न। स्वसंवेद्ये तदभावात् । नापि शक्यं । न हि तन्निव नित्यत्वात् । नापि विकायम परिणामित्वात। नापि संस्कार्यमनाधातिशयाना न घ्यं नित्यसंबन्धवत्वात । न जयं ज्ञानम्याप नित्यत्वात अनित्यत्वे या पारौरादिकार तदनुत्तः । उत्तानो वा तेषामकारणत्वात्। तथा २ मईः भवदशा चात् ।
आत्ममनःमयोगादेः मर्वचाविशेषाद : जानदया-- नित्यत्वापि तत्संबन्धी जन्य ते म च पदपदार्थव्यतिरेकात् उत्पन्नोऽपि न निवतते ध्वंसवदिति चेत न। भावाभावयोः प्रकारान्तराभावात्। तत्र स नाभावः । प्रतियोग्यनुपपत्तेः । भावत्वे त्ववश्यमुत्पन्नो निवर्तेत उपाध्यन्तराभावात्। अविद्याविध्वंमनमेव
) मंभवे वेति पु० पा०
For Private and Personal Use Only
Loading... Page Navigation 1 ... 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966