Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः
(२७
भृतम्य निःश्वसितमेतद् यदृग्वेद " इत्यादौश्वरधर्मकथनं तदपि जोवेश्वराभेदबोधनाय। यथा “ यतो वा दमानि भूतानि जायन्ते " इत्यादिना ईश्वरं प्रक्रम्य “ तत्वमसि श्वेतकेतो" इति जोवेश्वराभेटप्रदर्शनं तदभयमपि ईश्वरा भिन्नतया प्रात्मभावनं मोक्षहेतुरिनि ज्ञापनाय । श्रुत्यन्तरं “ कश्चिद्धौरः प्रत्यगात्मानमैक्षदावृत्तचक्षर - मृतत्वमिच्छन् ” । तरति गोकमात्मविदिनि वेदाच प्रत्यगात्मशब्दो जौवपरः । “ शान्तो दान्त उपरतम्तितिक्षः समाहितः श्रद्धा वित्तो भूत्वात्मन्येवात्मानं पश्यद" इति। “श्रात्मानमन्विच्छ गुहां प्रविष्टम्" इत्यादिश्रुतयय ।
श्रात्मानं चदिजनौयादयमम्मोति पुरुषः ! किमिच्छन् जद कामाय गरीरमनुसंञ्चरेद ॥ इति अतिभिः म्वात्मज्ञानमः प्रवृत्त्यभावदारापि हेतुत्वमुक्कं । ईश्वरज्ञानस्य हेतुताबोधकथतिरपि तत्वमम्यादिवाक्यम्वरसादौश्वराभिन्नखात्मज्ञानपरैव । वेदान्तषु जौवेश्वराभेदात्ततानं तत्त्वज्ञानमेव । न्यायनये तु तयोर्भ देऽप्यभेदभावनं अतिबलान्मोक्षहेतुरिति ध्येयम् । __ यत्त वेदान्तिभिर्जीवेश्वराभेदात् प्रियत्वमुपपाद्येश्वरपरत्वमुकं तत्तेषामेव शोभत इति । मोक्षस्तु नात्यन्तिको दुःखध्वंसः । दुःखमनुत्पाद्य तस्योत्पादयितुमशक्यत्वात् तदुपाये प्रवृत्त्यनुपपत्तेश्च । कथं तर्हि दःखसाधने शिराछेदनभेदनादौ तपोयोगादौ व प्रवर्तन्त इति चेत् । बलवत्तरमर्थान्तरमुद्दिश्य न वन्नु तमेवानथं विनाशयितुं तं तत्साधनं वा कश्चिदपादत्ते । यदाहुः--
प्रक्षालनाद्धि पङ्कस्य दूरादम्पानं वरम् । दति अन्यथाऽनवरतमेव शिराभेदनोरस्ताडनादौ प्रवर्तत न निवर्तत च दःखैकसाधनाइलवत्तरदःखसन्तानसाधनादा ततोऽपि तावद
For Private and Personal Use Only
Loading... Page Navigation 1 ... 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966