Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 942
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः । न ज्ञेयमिति । श्रनित्यत्वे वेति । पूर्वस्य ज्ञानस्य विनाशादुत्तरस्य कारणाभावादनुत्पत्तेरमुक्तत्वप्रसङ्ग इत्यर्थः । उपाध्यन्तरेति । जन्यस्य विनाशित्वे भावत्वस्यैव नियामकत्वादित्यर्थः । तत्प्राप्तिः तयोर्नित्ययोज्ञभिसुखयोः प्राप्तिः सम्बन्धः । श्रत्र मोक्षदशायामविद्या विध्वंसे । ननु नैयायिकानामतिरिक्राऽविद्याभ्युपगमेऽपसिद्धान्त इत्यत श्राह । न हौत्यादि । मानाभावादिति भावः । तद्विध्वंसनं चेति । प्राप्ताप्राप्तविवेकेन तत्रैव पुरुषार्थत्वपर्यवसानात् तस्य ज्ञानसुखसम्बन्धले मानाभावात् ज्ञायमानत्वस्य ज्ञानविषयत्वानतिरेकाच्चेति भावः । तन्नित्यं सुखं । श्रभिसन्धेः कामनायाः । उत्कृष्ट खे कामनायां तदसम्पत्तावपकृष्टेऽपि तत्र कामना जायत इति । श्रत्र दृष्टान्तमाह । श्रलाभ इति । 66 1 "" यद्यपि " परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति” । “ वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् " । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय " “ स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति, नास्याब्रह्मविल्कुले भवति " । " तरति शोकं तरति पानानं गुहाग्रन्थिभ्यो विमुतोऽमृतो भवति " 66 1 ब्रह्मविदाप्नोति परं 1 " ततः परं ब्रह्म परं बृहन्तं यथा निकायं सर्वभूतेषु गूढं विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वा अमृता भवन्ति " | " यस्मात् परं नापरमस्ति किञ्चित् यस्मान्नाणीयो न ज्यायोऽस्ति किञ्चित् वृक्ष दूव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम् “ ततो यदुत्तरतरं तदरूपमनामयम् एतद्विदुरमृतास्ते भवन्ति श्रथेतरे दुःखमेवापियन्ति" इत्यादिनानाश्रुतिभ्यः परमेश्वरतत्त्वज्ञानस्यैव मोचहेतुत्वं प्रतीयते । For Private and Personal Use Only رو 1 २५ " य

Loading...

Page Navigation
1 ... 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966