Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जानुपलम्भवादः
लोष्टादयोऽपि मुकाः स्यरित्यत आह। प्रात्मेति । दाखवत्यात्मनि कथं तदत्यन्ताभाव इत्याशयेनाह । किमिति । दाखवावच्छिन्नप्रतियोगिकदुःखात्यन्ताभाववत्व मेवात्यन्तिकत्वमित्याह। तज्जातीयनि । नतु पुनः स एव दोष इत्याह । कमिति । उत्तरं । कारणमात्र ति। सर्वदःखकारणोच्छेदो न लोष्टादिनिष्ठेनापि दुःखात्यन्ताभावेन महात्मनः मम्बन्ध इत्यर्थः । ममानाधिकरणसमानकालौनदुःस्वप्रागभावामहत्तिदःखध्वंम एव वा मोनो मोक्षण दुःखात्यन्ताभावेन वा सम्बन्ध इति भावः । स्वरूपतो दःख न हेयं किं तु सुखार्थ नद्धानं काञ्चमित्यन्येच्छाधौनेच्छाविषयत्वान्नासो मुख्यः पुरुषार्थ इत्याह । सुखार्थमिति । अतद्धेतुत्वादिति । दुःखहानस्य सुखा हेतुत्वादिति भावः । तथापि यदा दुःखाभावस्तदा सुखमस्तौति तद्धानमित्याह । व्यारिति । न हि यदा दुःखाभावस्तत्र सुखमत्यवति व्याप्तिः सुषुप्यादौ व्यभिचारादित्याह । नासिद्धेरिति । ननु यदा सुखं तदा दःखाभावोऽस्यवेति व्याप्ति-- स्तावदस्तीत्याङ्गते । सुखं तादिति । तहि दःखाभावार्थ सुख.. मुपादेयमिति मुख्यः पुरुषार्थो दवाभाव एवेत्याह । नहौति । नावेद्यत्वादिति । “दुःखाभावोऽपि नावेद्यः पुरुषार्थतयष्यते" दति भावः । वेद्यत्वान्तर्भावण न दःखाभावम्य पुरुषार्थत्वं किंतु स्वतन्त्रस्यैवेत्याह । दःखार्तानामिति । नहि मर्ने तत्र प्रवर्तरनित्यत आह । बहुतरेति । तत्प्रेक्षावन्त इतरेभ्योऽप्रक्षाका रिभ्यः । प्रथममिति । उत्पनमात्रेत्यर्थः । मोक्षोऽपि दानमानादिवद्य दति वेद्यता तुल्यत्याह । तुन्यमिति । वैषम्यमाह । नाध्यक्षणेति । तदभावतत्फलाभावयोरिति । दरिताभाउनकम ग्वाभादयो
For Private and Personal Use Only
Loading... Page Navigation 1 ... 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966